________________
२७४
स्मृति सदर्भ एकैकस्य त्वष्ट शतं या १.३०३ एको लुब्धस्त्वसाक्षी मनु ८.७७ एकैका तु भवेन्मात्रा बृ.या. २.२६ एको हतायैर्बहुभि पराशर ९.४८ एकैकाष्ट गुणिज्ञेयाः भार २.४७ एकोऽहमस्मीत्यात्मानं मनु ८.९१ एकैको वोभयत्र
वृ परा ७.३३ एतच्चतुर्विधं विद्यात् मनु ७.१०० एकैव भाऱ्या विप्रस्य शंख ४.७ एतच्चानुमतं तत्र ऋषि ब्र.या. ४.१५१ एकोत्तरंकुलं चापि सद्य कपिल ७७२ एतच्छ्राद्धः प्रकथितः नान्य कपिल २७३ एकोत्तरशतानां च कुलानां कपिल ९३१ एतच्छ्रुत्वा तु वचनं बृ.या, १.२० एकोत्तरेण वृद्धया तु व २.६.३ ४६ एतच्छुत्वा तु वचनं बृ.या. ६.३१ एकोद्दिष्टन्तु विज्ञेयं औ ३.१२९ एतच्छौचं गृहस्थस्य आश्व १.११ एकोद्दिष्टमदैवं वृ परा ७.१५३ एतच्छौचं गृहस्थस्य
व्या २१४ एकोद्दिष्टं तस्य सूनोः कपिल ११९ एतच्छौचं गृहस्थानां मनु ५.१३७ एकोद्दिष्टं तु मातुः ब्र.या. ३.३३ एतच्छौचं गृहस्थानां
वाधू १५ एकोद्दिष्टं दैवहीन
दा ७७ एतच्छौतं ततः स्मात वृ हा ८.७६ एकोद्दिष्टं दैवहीनं
या १.२५१ एतछिनः चतुष्कोण पाद बृ.य. ४.२६ एकोद्दिष्टं परित्यज्य ब्र.या. ३.२५ एतज्जपेदूर्ध्वबाहुः बृ.या. ७.५३ एकोद्दिष्टं परित्यज्य लघुशंख १४ एतत् इच्छामि विज्ञातुम् वृ.गौ. ३.८ एकोद्दिष्टं परित्यज्य लिखित २० एतत्तु त्रिगुणं तज्जैः वृ परा ९.१२ एकोद्दिष्टं षोडशं च आंपू ९९१ एतत्तु त्रिगुणतज्ज्ञैः वृ परा ९.१६ एकोद्दिष्टं सदा कुर्यात् ब्र.या. ३.१२ एतत्तु न परे चक्रु परे मनु ९.९९ एकोद्दिष्टं सदातेषां ब्र.या. ३.२८ एतत्तु परमंध्येयं
बृह ९.१६ एकोद्दिष्टरकार्यमेक व २.६.३१३ एतत्तुल्यं तु सर्वेषामति व २.६.४३५ एकोद्दिष्टविधिद्दे ब्र.या. ३.७१ एतत्तु विहितं पुण्यं
आंउ १२.७ एकोद्दिष्टस्य ये चान्नं वृ.गौ. १०.७४ एतते कथितं सर्वगवां बृ.म.४.११ एकोद्दिष्टे तथा काम्येदे ब्र.या. ३.६१ एतत्ते कथितं सर्वं प्रमाद यम ६८ एकोद्दिष्टे निमित्त ब्र.या. ३.१० एतत्तेति च मन्त्रेण
आंपू ८५४ एकोद्दिष्टेऽपिकर्त्तव्यं ब्र.या. ३.४१
व १.६.१७ एकोद्दिष्टे विशेषेण वृ परा ७.८५ एत्त्रयात्पूर्वकस्य
आंपू ६७५ एकोद्दिष्टो परित्यज्य दा २८ एतत् त्रिदैवंत ज्ञेयं
बृ.या.२.७६ एकोनशिल्लक्षाणि __या ३.१०१ एतत् पञ्चविधं योगं बृ.या. १.४४ एकोनं वा ततो विप्रः भार १५.६६ एतत् पराशरं शास्त्र पराशर १२.७३ एकोनवत्यंगुलैः भार १५.१३७ एतत्पादकयुक्तानां
आंपू १२.८ एकोऽपि वेदविद्धर्म मनु १२.११३ एतत्पुण्यं पवित्रञ्च बृ.गौ. २२.३३ एकोऽपिहि वृषो देयो वृ परा १०.३१ एतत्प्रकाशपापानां
नारा १.१२ एकोऽब्द शतमश्वेन वृ परा ६.३३१ एतत्प्रत्यङ्मुखस्थित्वा भार ६.१३८ एकोभिक्षुर्यथोक्तस्तु दक्ष ७.३५ एतत् प्रदक्षिणो कृत्य वृ परा ११.२३२
पस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org