________________
श्लोकानुक्रमणी
२७५ एतत् प्रमाणमेवैके कात्या २.१२ एतदेव व्रतं कुर्याद्
औ ९.२१ एतत्रयं हि पुरुष
मनु ४.१३६ एतदेव व्रतं कुर्युरुप मनु ११.११८ एतत् संहत शौचानां दक्ष ६.१४ एतदेव व्रतं कृत्स्नं । मनु ११.१३१ एतत् संक्षेपतः प्रोक्तं औसं ५१ एतदेव व्रतं पुण्यं अत्रिस १२६ एतत् संक्षेषतः प्रोक्त बृ.या. २.१५७ एतदेव स्त्रिया केशवपन । बौधा २.१.९९ एतत् सन्ध्यात्रयं प्रोक्तं कात्या ११.१५ एतदेवहि कुर्वन्ति
वृ हा ७.११ एतत्सपिण्डीकरण
ब्र.या.७.७ एतदेवहि पिंजल्या कात्या २.११ एतत्समष्टिर्लोकानां
आंपू ४९५ एतदेवाक्षरं ब्रह्म एतदेवा बृ.या.२.३८ एतत् समस्त पापानां वृ हा ६.४३७ एतदेवोच्यते श्राद्ध
ब्र.या. ३.३० एतत्समतमित्युक्तं विश्वा १.९० एतद्ग्रासं विज्ञानीयत् अत्रिस १२२ एतत्समस्तं विज्ञाय भार ७.१०६ एतद्दण्डविधिं कुर्याद् मनु ८.२२१ एतत्सर्व चैकपात्रे आंपू ५३१ एतद्देशप्रसूतस्य
मनु २.२० एतत्सर्वं हि देवेश भक्तया बृ.गौ. १५.१० एतट्यानं ततः कुर्यात् भार १३.४० एतत्सर्वेषु कुण्डेषु वृपरा ११.२७८ एतद्धि जन्मसाफल्यं । मनु १२.९३ एतदक्षरमेतांच जपेन मनु २.७८ एतद्धि तत्तुच्छकर्म प्रविष्ट कपिल १२३ एतदक्षरमोंकारं भूतं बृ.या. २.८९ एद्धि पंचकं ज्ञात्वा वृ परा २.४७ एतदन्तास्तु गतयो __मनु १.५० एतद्धि वरणं प्रोक्तं
आंपू ७७७ एतदर्थ त्वया चैवमेतत्त कपिल ८३७ एतद्धि सोममध्य
बृह ९.१२७ एतदर्थ पुरा ब्रह्मा कण्व २१६ एतदप्यर्चनं प्रोक्तं
वृ हा ५.८८ एतदर्थं विशेषेण
शंखलि २० एतद् ब्रह्म त्रयीरूपं वृ परा १२.२७४ एतदाचक्ष्व भगवन् नारा ८.४ एतद्भिन्न तृतीयं
कण्व ३१८ एतदाद्य परं गुह्यं पवित्र बृ.गौ.१६.४७ एतद्योगप्रधानाय कार्याणि आंउ ६.५ एतदार्यावर्तमित्या चक्षते व १.१.१० एतद् यो न विजानाति या ३.१९७ एतदालम्बनं श्रेष्ठ बृ.या. २.६० एतद्रहस्यं गायत्र्यां
भार ६.४१ एतदुक्तं द्विजातीनां मनु ५.२६ एतदहस्यं परमं एतद्दे भार ११.१२१ एतदुच्चारयन्मयों विष्णु म १७ एदद्व इति मंत्रेण आश्व २३.७९ एतदुच्चार्य वै विप्रः ब.या. ९.५ एतद्वदनमित्येवं संक्कल्प्य भार ७.४५ एतदुच्चार्य वै विप्रः बृह ९.५ एतद्वः सारफल्गुत्वं
मनु ९.५६ एतदेव चरेदब्दं मनु ११.१३० एतद्विदत्तो विद्वांसः
मनु ४.९१ एतदेव चाण्डाल पतित व १.२०.१९ एतदविदन्तो विद्वांसः मनु ४.१२५ एतदेव परं प्रीति
वृ हा ७.१२ एतद्विदित्वा यो विप्र बृ.या. ६.१६ एतदेव मनुप्रोक्तं
बृह ९.१५९ एतद्विद्वानं योधित्य भार ६.१७५ एतदेव रेतसः प्रयत्न व १.२३.२ एताद्विधानमातिष्ठेदरोगः मनु ७.२२६ एतदेव विधिं कुर्याद् मनु ११.१८९ एतद् विधानामातिष्ठेद् मनु ८.२ ४४ एतदेव विपरीतममत्र बौधा १.५.३२ एतद्विधानं विज्ञेयं
मनु ९.१४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org