SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५७१ श्लोकानुक्रमणी श्रृंगभंगे त्वस्थिभंगे अंगिरस ३० शृणुष्व राजन् विषुवे शृंगभंगेऽस्थिभंगे च पराशर ९.१९ शृणु राजन् समासेन शृंगकऽस्थिभट्गे च आंउ १०.११ शृणु वर्णक्रमेण एव श्रृंगभंगेस्थिभंगे आप १.२८ शृणुष्व अवहिते राजन् श्रृंगमध्ये तथा ब्रह्मा वृ.गौ. १०.४५ शृणुष्व भो इदं विप्र शृंगाग्रे कपिलायास्तु - वृ.गौ. ९.३४ शृणुष्वावहितोराज श्रृंगाग्रे सर्वतीर्थानि वृ परा ५.३५ शृण्वन् शून्येषु श्रृंगि च हते दद्याद् शाता ६.३५ शृण्वन् श्रोत्रसुखं नादं शृंगिणा शंकरद्रोही शाता ६.१२ शृतिस्मत्युक्त कर्माणि शृंगिबेरं कुलुत्यं शाण्डि ३.११५ शेन्ति मुठहास तलं श्रृंगे च कृष्णागरुदार वृ परा १०.७६ शेषक्रियायां लोकोऽनुरोध श्रृंगे हेममये तस्य वृ परा १०.१२६ शेषंज पायोनिञ्च शृणु गोकर्णमात्रस्य वृ.गौ. ६.१११ शेष भूतश्च जीवस्य शृणु देवि धरे धर्मा विष्णु १.६५ शेषं दंपतीमुंजीयाताम् शृणु धर्मविदां श्रेष्ठ वृ.गौ. ७.५ शेषमन्नं यथाकामं शृणुध्वमृषम सर्वे व २.६.२ शेषाहिफणरत्नांशु द शृणु पञ्च महायज्ञान् वृ.गौ. ८.८ शेषेणैव भवेच्छुद्धिरहः शृणु पाण्डव तत्वेन वृ.गौ. ८.२० शैलांश्चैव स्थितान् शृणु पाण्डवः तत्त्वेन व,गौ. ९.६ शैलूषशौण्डिकान्नद्धोन् शृणु पाण्डव तत्तवेन वृ.गौ. १६.२ शैलूषान्नन्तु पापानं शृणु पाण्डव तत्सर्व वृ.गौ.८.८६ शैल बौद्धस्कान्द शाक्त शृणु पाण्डव तत्सर्व बृ.गौ. २१.२ शैव पाषाण्ड पतितै शृणु पाण्डव यत्नेन वृ.गौ, २.२ शोकाक्रान्तोऽथवा श्रान्तः शृणु पाण्डव सत्य मे बृ.गौ. १८.२ शोचन्ति जामयो यत्र शृणु पुत्र। प्रवक्ष्येऽहं पराशक १.१९ शोचं मंगल मायासा शृणु मे विस्तरेणेह नारायण नारा ५.३१ शोणितशुक्रसंभवः शृणु राजन् प्रवक्ष्यामि वृ हा १.७ शोणितं यावतः पासून शृणु राजन् प्रवक्ष्यामि वृ हा ३.२ शोणितं यावतः पासून शृणु राजन् यथा न्यायम् वृ.गौ. ३.१० शोणितेन विना दुःखं शृणु राजन् यथातत्वम् वृ.गौ. ४.६ शोधयित्वा तु पात्राणि शृणु राजन् प्रवक्ष्यामि दहा ७.३ शोभते दक्षिणां गत्वा शृणु राजन् यथा तत्वम् वृ.गौ. ५.१० शोभनान् संभृतान् शृणु राजन् महत् पुण्य बृ.गौ. १५.१ शोभितं पुष्पमालाभि शृणु राजन् यथातथ्यं बृ.गौ. १८.४७ शोषयित्वार्कतापेन शृणु राजन् यथापूर्व वृ.गौ. १८.१२ शचक्रमश्चाधतथा वृ.गौ. १२.२ वृ.गौ. २.१५ वृ. गौ.६.५ आउं ३.१० वृ.गौ. ८.७४ वृ परा ८.१५२ शाण्डि ५.५२ भार १८.४२ व २.६.५२५ बौधा १.१३१ वृ हा ३.३६६ व हा ७.२२ व १.११.८ औ ३.९२ विष्णु १,४१ औ ६.२० वृ.गौ. ८.५६ व्यास ३.४६ वृ.गौ. ११.१६ वृ हा ८.१४२ वृ हा ८.१२८ अत्रिस ६४ मनु ३.५७ अत्रिस ३३ व १.१५.१ मनु ४.१६८ मनु ११.२०८ या २.२२१ व्यास २.२३ औ ५.१३ वृ परा १०.१८ व परा १०.१६२ पराशर ७.३१ भार ३.२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy