________________
५७०
स्मृति सन्दर्भ शूदादेव तु शूदायां
औसं ४९ शूदायोच्छिष्टमनुच्छिष्टं व १.११.७ शूद्राद् गृह्य शतं बौधा १.४.१२ शूदावेदी पतत्यत्रेरू मनु ३.१६ शूद्राद्यदि गां गृह्णीया अ६९ शुदा शचिकरैर्मुक्त
औ २.१३ शूदाद्वश्यायां मागध बौधा १.९.७ शूद्री तु क्षत्रियो गत्वा वृ परा ८.२४४ शूदान्नं ब्राह्मणो भुक्त्वा शंख १७.३६ शूदी तु ब्राह्मणोगत्वा संवर्त १५३ शूदान्नं ब्राह्मणेऽश्रन्वै वृ परा ६.३०६ शूद्री तु ब्राह्मणो गत्वा वृ परा ८.२ ४२ शूद्रान्नं शूद्रसम्पर्क अंगिरस ४९ शूदे चान्द्रायणं
बौधा २.२.५६ शूदान्नं शूदसम्पर्क आप ८.८ शूद्रेणतिलकं कृत्वा
व्या २९ शूद्रान्नं शूद्रसम्पर्क पराशर १२.३२ शूद्रेण तु च संस्पृष्टो वृ परा ८.२५७ शूदान्नं सूतकस्यान्न पराशर ११.४ शूदेण ब्राह्मणाप्यामुत्पन्नो व १.१८.१ शूदान्नं सूतिकान्नं वा वृ हा ६.३८५ शूदेणं स्पृष्टमुच्छिष्टं अंगिरस ५४ शूद्रान्नरसपुष्टस्य पराशर १२.३१ शूदेषु दास गोपाल कुल या १.१६८ शूद्वान्नरसपुष्टस्य
आंउ ८.७ शूदेषु पूर्वेषां परिचर्या बौधा १.१०.५ शूदान्नरसपुष्टांगो ___ व १.६.२५ शूदेषुयाजकं शूदपुष्टं आंपू ७४५ शूद्रान्नरसपुष्टाङ्गो बृ.गौ. १४.१८ शूदैव भार्या शूद्रस्य मनु ३.१३ शूदान्नाद्विरता सन्तः बृ.गौ. १५.९० शूदोच्छिष्टं तु यो भुक्ते वृ परा ७.६८ शूदान्निषाद्यांकुक्कुटः बौथा १.९.१५ शूदोच्छिष्टं तु यो भुंक्ते वृ परा ७.६९ शूद्रान्नेन तु मुक्तेन अंगिरस ५३ शूदो गुप्तगुप्तं वा मनु ८.३७४ शूदान्नेन तु मुक्तेन आप ८.१० शूद्रोऽप्यभोज्यं भुक्त्वान्नं पराशर ११.७ शूदान्नेन तु मुक्तेन व १.६.२७ शूदो ब्राह्मणतामेति मनु १०.६५ शूदान्नेनोदरस्थेन व्यास ४.६५ शूदोवर्णश्चतुर्थोऽपि व्यास १.६ शूदान्नेनोदरस्थेन
व १.६.२६ शूद्रो वा प्रतिलोमो वृहा ५.२३३ शूदान्नेनोदरस्थेन
आप ८.११ शूदो वेदफलं याति अत्रिस ५.१४ शूदापपात्रश्रवण बौधा १.११.३५ शून्य भूतस्तु यत्प्राण वृ परा १२.२६३ शूदापारशवं सूते नारद १३.११४ शून्यागाराण्यरण्यानि नारद १८.६० शूदापुत्र एव षष्ठो व १.१७.३५ शून्यायतनमेवापि न पश्ये शाण्डि ५.४६ शूदाभिजननम्
बौधा २.१.५५ शून्योऽग्नि सत्यसंज्ञस्तु बृह ९.१२५ शूदांये चानुलोम्येन वृ परा ८.१२१ शूरानथ शुचीन प्राज्ञान वृ परा १२.१२ शूदांशयनमारोप्य
मनु ३.१७ शूर्प पश्चान्निधायग्ने आश्व २.३४ शूदाप्येके मंत्र वर्ज व १.१.२५ शूर्पवातनखाग्रम्बुस्नानं अत्रिस ३१६ शूदायां पारशवः
व १.१८.७ शूर्पवातो नखाबिन्दुः । दा १६५ शूदायां ब्राह्मणाज्जातः मनु १०.६४ शूलपाणिश्च भगवान् वृहस्पति १७ शूदायां विधिना विप्राज्जातः औसं ३६ शूली परोपतापेन
शाता ३.१२ शूदायां वैश्यतश्चौर्यात् औसं ४५ शूले मत्सयानिवाक्षिप्य नारद २.१९६ शूदायां वैश्यसंसर्ग
औसं ३ श्रृंगकर्णादि संयुक्तं वृ परा ८.१२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org