________________
५१४
यन्विदं कारकं कुर्यात् यं इदं धारयेद्विप्र यं कट्यां तारकावर्ण यं तु कर्मणि यस्मिन् यं तु पश्येन्निधिं राजा
यं दक्षिणस्थितं पिण्डं
यः पठेत् स्वरहीनं यः पठेद् विधिवत यः पठेन्मामकं धर्म
यः परार्थेपहरति स्वां यः पश्येत् श्रृणु यः पापात्मा येन सह यः पिता स च वै यः पिता स तु पुत्रः यः प्रत्यवसितोविप्रः यः प्रयच्छति विप्राय यः प्रयच्छति विप्राय
यः प्रयच्छति विप्राय
यः प्रवृत्ता श्रुतिं सम्यक्
यः प्रहारं द्विजेन्द्राय यं प्राप्य विन वर्तन्ते
यं ब्राह्मणस्तु शूद्रायां यं मातापितरौ क्लेशं
यं यज्ञसंद्यैस्तपसा
यं यं कामयते चित्ते
यं यं कामयते चित्ते
यम द्वारे पथे क्षेत्रे यमर्थं प्रतिभूर्दद्याद्
Jain Education International
वृ परा ६.२५४
बृह १२.४८
वृ परा ४.८२ मनु १.२८
मनु ८.३८
आंपू ९८३
वृ परा ६.३७१
वृ परा ६.३६९ बृ.गौ. २२.३२
नारद २.२०४ वृ परा १२.१९९ प्रायश्चित विष्णु ५४
"
वृ परा ६.२०० वृ परा ६.१९१
यम ४८
वृ.गौ. ६.८९ वृ.गौ. ७.३३
वृ.गौ. ७.३८ वृ.गौ. ११.४ वृ.गौ. ४.४८
बृ.या. २.१९३५
मनु ९.१७८
मनु २.२२७ पराशर ३.४४
वृ हा ३.२०१
यया कया च विधया यया कया संख्याया यया रामेश्वरी तारा ययिच्चेत्पीटकंशत्रो यरैभ्युपायैरेनांसि यवगोधूमजाः सर्वे यव पिष्टेन निर्वाप्य यस तावदृढव्यो यवसस्राववोटव्यो यव सिद्धार्थ काश्चैव यवाग्वाः पयसो वापि य वाद्य संस्कृतान्नेन यवान् विधि तोपनोपयुंजान यवासंगुड़मेधाज्यनार्द्रकं
यं यं पश्यति चक्षुयी
वृ हा ३.३६३ वृ परा ४.९८
यं वदन्ति तमोभूता यं वाय्वात्मने गन्धान् यं हि व्रतानां वेदानां यं हे त्वाहतिसूक्तेन यमगीतं चात्र श्लोकं
मनु १२.११५ विश्वा ३.१८ बृ.या. ७.३२ वृ हा ७.१३०
व १.१९.३३
यमदीपं त्रयोदश्यां देतावित्र्य ब्र. या ९.५५ यवीयाज्येष्ठभार्यायां
ब्र. या. ११.२७ नारद २.१०४
यवैर न्ववकीर्याथ भाजने यवैरमन्त्रकं नित्यं
यमर्थमभियुंजीत न तं यमश्च धर्मराजश्च यमसूक्तं यमीं गाथां यमसूक्तेन कुर्वीत यमः स्कन्दो नैर्ऋतश्च यमान् सेवेत सततं यमान्सेवेत सततं न
स्मृति सन्दर्भ
नारद १.४९ वृ परा २.१९६
या ३.२
शाता ६.२२
वृ हा ४.१७१ अत्रिस ४७
यमायः सानुगायाथ यमाय सोमेति यमनैर्ऋतं यमायाथ च चित्राय यमिद्धो न दहत्यग्निरापो यमेन पूजिता यान्ति यमेव तु शुचिं विद्यान्नियतं यमेव विधा शुचिमप्रबलं यमेव ह्यतिवर्तेरन्नेते
यमैश्च नियमैश्चैव यमोपि महिषारूढो
योवैस्वतो देवो
For Private & Personal Use Only
मनु ४.२०४
वृ परा ७.३१५
वृ हा ८.६७
आश्व १.१५६
मनु ८.११५ वृ.गौ. ५.८५ मनु २.११५
व १.२.१५
नारद १६.१२
बृह ९.३५
शाता २.१८
मनु ८.९२ आंपू ६५ आंपू ६९२
ब्र.या. १०.७७
बार ९.४४
मनु ११.२११ शंख १७.३४
वृ परा ११.९८
दा १००
लघुशंख ५१
ब्र. या. ८. १९५
आंसू २८५
वृ परा ७.७४ व १.२७.१५
व २.६.३०२
मनु, ९.१२० या १.२३० लोहि १७
www.jainelibrary.org