________________
श्लोकानुक्रमणी
२३९ अहं एवं क्रमेण वक्ष्यामि भार १९.५ अहुत्वा च द्विजोऽश्नीयाद् वृ परा ४.१५८ अहमद्यैव तद्धर्मः पराशर १.३५ अहूयमानेऽश्नंश्चेन्नयेत कात्या १८.८ अहमश्वत्थरूपेण पालयामि ब्र.गौ.१९.२८ अहृताभ्युद्यातां भिक्षा मनु ४.२ ४८ अहमस्मै ददामीति कात्या १५.५ अहो धर्मार्जिताशव अहमाहवनीयोऽग्नि बृ.गौ.१५.३३ अहोमिर्गुणितैर्यत्स्यात् वृ परा ७.१०४ अहमेवं न जानामि अत्रि ५.१५ अहोमकेष्वपि भवेद् . कात्या ९.७ अंहः कुक्कुटिकानां वृ परा ५.१४५ अहोरात्रकृतात् पापात् शंख १२.१८ अहं तु परमेत्युत्तनस्त्रि बृ.या, ७.१७६ अहोरात्र कृतं ह्ये
बृह १०.८ अहं दुष्कृतकर्मा वै पराशर १२.६० अहोरात्रं पिशाचैश्च बृ.गौ.१०.६५ अहं प्रजाः सिसृक्षस्तु - मनु १.३४ अहोरात्रयोश्च संध्यो बौधा १.१.३७ अहं भावं स्वकीयत्वं ___ लोहि ५८८ अहोरात्रेक्षणो दिव्यो विष्णु १.४ अहं भवेति सूक्तेन वृ हा ७.२१६ अहोरात्रेण द्वादश्यां बृ.गौ. १८.१९ अहं सङ्कल्प कुरुते ब्र.या. ५.१६ अहोरात्रेण शुद्धयेत । औ ९.५९ अहं सहस्रशीर्षस्त वृ.गौ. .१.५७ अहोरात्रे विभजते सूर्यो मनु १.६५ अहं संक्रमणे पुण्यमहः आंपू ६४२ अहोरात्रोषितो भूत्वा अत्रिस १८० अहंस्त्वदत्तकन्यासु ___दा ११८ अहोरात्रोषिता भूत्वा अत्रिस १८८ अहस्त्व दत्तकन्याया लघुशंख ६५ अहोरात्रोषितो भूत्वा
औ ९.५ अहस्त्वदत्तकन्यासु ___ या ३.२४ अह्ना चापि संधीयते बौधा २.४.२९ अहा त्केवलवेदस्तु ब्र.या.१३.२१
अना चकन रात्र्या च मनु ५.६४ अहार्य ब्राह्मद्रव्यं राज्ञा मनु ९.१८९ अह्ना रात्र्या च मान् बृ.मा. ८.३१ अहिंसयेन्द्रियासंगैः मनु ६.७५ अह्ना रात्र्या च यां
मनु ६.६९ अहिंसयैव भूतानां कार्य मनु २.१५९ अह्नो मासस्य षण्णां या ३.४७ अहिंसा वैदिक कर्म ब्रह्म बृ.गौ. १५.७४ अहिंसासत्यनिरतः बृ.गौ. १७.१७
आ (अ) प्राणाच्छून्यभूतं बृह ९.७ अहिंसा सत्यमस्तेयं बृ.गौ. ७.१५९
आकण्ठजलसम्मग्नः
नास ९.५ अहिसा सत्यमस्तेयं मनु १०.६३
आकण्ठसम्मिते कूपे पराशर १०.१९ अहिंसा सत्यम्सतेयं या १.१२२
आकर शुल्क तरनाग विष्णु ३ अहिंसा सत्यवादश्च
पु.२२
आकराः शुचयः सर्वे बौधा १.५.५८ अहिंसोपरता नित्यं
औ ४.७
आकराहतवस्तूनि नाशुचीनि अत्रिस २३९ अहिंस्युपपद्यते स्वर्गम् व १.२९.३
आकर्ण्य वचनन्तेषां ब्र.या. ३.१८ अहिताग्निस्तु यो विप्रो अत्रिस २५२
आकर्षणादि षट्कर्म वृ हा ६.१७५ अहिताग्ने विनीतस्य व १.२५.२
आकल्पकोटि पितरः वृ हा ८.३२२ अहीनां क्रतवश्चापि लोहि १०४
आकारत्रयसम्पन्नो
वृ हा ६.१४५ अतं च हुतं चैव तथा
..मनु ३.७३ आकारितैर्गत्या
मनु ८.२६ अहुताशी कृमि मुङ्क्ते वाधू ७६
आकाशमेक हि यथा
या ३.१४४
आ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org