________________
२३८
अस्नेहा अपि गोमूधा अस्नेहा यव- गोधूमा अस्पर्शे च मृते कार्य्यं अस्पृश्यं संस्पृशेद्युस्तु अस्पृश्यस्पर्शने चैव
अस्पृष्टस्पर्शनं कृत्वा अस्मनः समिधो वापि अस्मन्नामस्य तातेन असमर्थस्य तु प्रोक्तो अस्माच्छतगुणः प्रोक्त अस्मात् प्रदेयं साधुभ्यो अस्मात्त्वामधिजातोऽसी अस्माद् विमोक्षणायैव अस्मान् मानुख्यलोकान् ते अस्मिन् कलौ च विदुषां अस्मिन् धर्मोऽखिलेनोक्तो
अस्मिन्यज्ञोपवीतेऽमी
अस्मिन्नर्थे न संदेहः अस्मीति चैवं संध्या
असंभाष्यः प्रयत्नेन
अस्य गोत्रद्वयं ज्ञेयं
अस्य गोत्रप्रदत्तोऽयं अस्यधांग्गुलमेतैस्तु अस्यन्ध्यमिति संकल्प्य
अस्य पुरुष सूक्तस्य अस्य प्रजापति ऋषि अस्य ब्रह्मा च रुद्रश्च अस्य मन्त्रस्य
अस्य वोमेति सूक्तेन अस्य वामेति सूक्तेन अस्यामेति सूक्तेन अस्य वामेति सूक्तेन अस्य वामेति सूक्तेन अस्य संकल्पमात्रेण अस्या अहं बृहत्याश्वपुत्र
Jain Education International
विश्वा ८.१५
वृ परा ४.१८२
शाता ६.४२
संवर्त १७९
वाधू ४३
औं ९.७८
कण्व ३६२
अस्यां तु तत्त्वाक्षर अस्या वेधः सकर्णायाः अस्यास्तु ब्रह्मविद्यायाः अस्यूतनासिकाभ्यां अस्यैव पुरतो दैवात् अस्रं गमयति प्रेतान् अस्वतंत्रा प्रजाः सर्वाः अस्वतंत्राः स्त्रियः पुत्रा अस्वतंत्राः स्त्रियः अस्वतंत्रा स्त्री पुरुष अस्वस्थानाद्धातस्थाना द अस्वातन्त्र्यं स्वतः स्त्रीणां अस्वातन्त्र्यातु जीवानाम अस्वाधीनानि पात्राणि
अस्वामिकमदायादं अस्वामिना कृतो
अस्वाम्यनुमताद् अहंकारं पशुं कृत्वा अहंकारस्तथा बुद्धिं अहंकार स्मृतिर्मेधा अहंकारेण मनसा
अहतं तद्विजानीयादैवे अहतं वाससां शुचि
भार २.५१
औ ५.२५ अहन्यङ्मुको रात्रौ
वृ परा १९.२०४
आंपू ७३२
वृ परा ११.२७१
विष्णु म ९२
कात्या २१.१३
वृ हा ४.८ वृ.गौ. ५.६३ वृ परा ४.६३ मनु १. १०७
भार १५.८९ कपिल ९३७
कण्व २४६
आंपू ७६६
लोहि ३३०
कण्व ७११
ब्र. या. २.११७
भार ५.२१
वृ हा ३.३४८
वृं परा २.४६
वृ हा ५.१५६ वृ हा ५.१६६ वृ हा ५.३७५ वृ हा ५.४४० वृ हा ६.४२३ विश्वा १.४३
ब्र.या. ८. २८८
अहन्यहनि कर्तव्यं अहन्यहनि ते सर्वे अहन्यहनि दातव्यं अहन्यहनि योऽधीते अहन्यहन्यवेक्षेत* अहन्येकादशे कुर्यान्नाम अहन्येकादशनाम अहन्येकादशे नाम अहन्येकादशे श्राद्धे अहन्येवास्मिस्तास्मिन्वा अहः प्रांत रहर्नक्तं
For Private & Personal Use Only
स्मृति सन्दर्भ
वृ परा ४.९ वृ परा ५.७१ कण्व १७६ बौधा २.२.८३ लोहि २१७
200
मनु ३.२३०
+2
नारद २.२९ नारद २.३०
मनु ९.२
व १.५.१
ब्र.या. १०.१० कपिल ५४३
वृ हा ३.९० लोहि ३७९ नारद ४.१६
यस्तु ८. १९९
नारद ८.३ वृ परा ६.१९३ विष्णु म ६९
या ३.१७४
या ३.१६४
वृ हा ६.१०० बौधा १.६.५
वृ हा ४.१४ लं व्यास १.९
ब्र. या. ६.१३
अत्रि स४० संवर्त २१८
मनु ८.४१९
आश्व ६.१
ब्र. या. ८.५
या १.१२
वृ परा ७.३३४
वृ परा ७ २०८ व १.२३.३७
www.jainelibrary.org