SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ स्मृति सन्दर्भ अशौचाश्च सशौचाश्च वृ परा ६.६१ अश्वदानं महादानं अ ४५ अशौंचे सूतके चैव वृ परा १०.२७९ अश्वप्रतिग्रह विधिं च वृ परा १०.३ ४१ अश्नतश्च द्विवरेक लघुयम ९ अश्वेभस्थान वल्मीक वृ परा ११.१४ अश्नीयाद्येन स्पष्टेन् वृ परा ८.२०३ अश्वमेधसहस्रञ्च वृ.गौ. ९.७२ अश्नुते सकलान् कामान् वृ.हा, ७.३३४ अश्वमेधसहस्रस्यं वृ.गौ. ७.४५ अश्मना द्विजनिन्दा शाता ६.१३ अश्वमेधसहस्रस्य वृ.हा ८.३ ४६ अश्मना निहते दद्यात् शाता ६.३८ अश्वमेध सहस्राणि वृ.हा ३.५० अश्मनोऽस्थीनि गोबालां मनु ८.२५० अश्वमेधसहस्राणि वृ.हा ३.२८९ अश्ममयानामलाबु बौधा १.६.४३ अश्वमेध सहस्रात नारद २.१८९ अश्मरारोहणश्चैव व २.४.९६ अश्वमेधावभृक्षेवाऽऽत्मानं बौधा २.१.४ अश्मर्यव्यूढभौ वृ.परा ५.१४८ अश्वमेधावभृतके स्नात्वा औ ८.२७ अश्माशनिरवश्याया बृह ९.७६ अश्वमेधावभृथके बृ.या. ७.१७३ अश्रद्धया च यद् दत्तम् वृगौ ३.१८ अश्वमेधावमृथं व १.११.५८ अश्रद्धा परमः पाप्मा श्रद्धा बोधा १.५.७५ अश्वमेधावृपॅथे वा व १.२३.३४ अश्राद्धेया अपाङ्क्तेया ब्र.या. ७.३८ अश्वमेधे पुरावृत्ते वृ गौ १.१ अश्राव्यं श्राव्यामित्येज्ज्ञानं लोहि ६.१ अश्व रथं हस्तिनं औ सं २५ अश्रुतस्याप्रदानेन दन्तस्य वृ गौ. ७.१२७ अश्वयुक्कृष्णपक्षे वृ.हा ७.३०५ अश्रुतार्थमदृष्टार्थ नारद २.११८ अश्वयोनौ च गमनाद शाता ५.३८ अश्रुपाते तथाचामे औ २.५ अश्वरन मनुष्य स्त्री या ३.२३० अश्रुभि पतितस्तेषां बृहस्पति ३८ अश्वशूकरश्रृंग्यादि शाता ६.१ अश्रोत्रियः पिता यस्य मनु ३.१३६ अश्वस्थानादिमृधुक्ता शाता २.३ अश्रोत्रियं श्रोत्रियेण लोहि ७१५ अश्वे तिनिहते चैत शाता २.४७ अश्रोत्रियश्रोत्रिययोः विवादे कपिल ८१६ अष्टकारहितो मूढःपितृ कपिल १७९ अश्रोत्रियसुतं कारुधृत आंपू ७५७ अष्टका श्राद्धविधि विष्णु ७८ अश्रोत्रिया अनुवाक्या व १.३.१ अष्टकासु च पुण्यासु आं पू ५८४ अश्रोत्रिये वृथादानं व्या २१७ अष्टाकासु च वृद्धो दा ६८ अश्रौतस्मार्तविहितं लघु यम ५९ अष्टाकासु च सर्वासु प्रजा ३० अश्लीक (ल) मेतत्साधूना मनु ४.२०६ अष्टाकासु च सर्वासु प्रजा ३१ अश्वगंधारस पल्या आश्व ३.७ अष्टाकासु तथाष्टम्यां वृ परा ६.३५५ अश्वत्थदशनं देव किं वृ.गौ. १९.२७ अष्टाकासु मृताहेषु कण्व १४४ अश्वत्थमेकपिचुमंदमेकं वृ परा १०.३७९ अष्टकासु यता दर्श आंपू ७३० अश्वत्थं प्लक्षनीपंच वृ.हा ४.११३ अष्टका हायने द्वे च वृ परा ७.२ अश्वत्थाद् वा शमी वृ.हा ५.१२५ अष्टधा कुण्डलीज्ञेय विश्वा १.४० अश्वात्थानाद् गजस्थानाद् या १.२७९ अष्टपादं (अष्टा पद) नवपदं विश्वा.६३ अश्वत्थो य रामीगर्म कात्या ७.१ अष्टमाद् वत्सरात् नारद २.१४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy