________________
श्लोकानुक्रमणी
२३५ अष्टमीकामभोगेन वृ परा ५.१०१ अष्टापाद्यं तु शूद्रस्य नारद १८.१०९ अष्टमी नवमी चैव चतुर्दशी ब्र.या.८.२९८ अष्टापाद्यं तु शूदस्य मनु ८.३३७ अष्टमी रोहिणीयोगी वृ हा ५.४७३ अष्टाभि कलशैः पूर्व कण्व ६५२ अष्टमी वा एकशाकं ब्र.या.. ४.१६३ अष्टावष्टौ समश्नीयात् मनु ११.२१९ अष्टमे अंशे चतुर्दश्या कात्या १६.५ अष्टावष्टौ समश्यनीयात् वृ परा ९.४ अष्टमे दिनमेकन्तु अत्रि स ८८ अष्टावाज्याहुतीहुर्वा आश्व ४.९ अष्टमे दिवसे चैव कण्व ६९१ अष्टाविंशतिवारं तु वृ हा ३.३८ अष्टमे लोकयात्रा तु दक्ष २.५२ अष्टाविंशतिं वारन्तु वृ हा ४.१२० अष्टम्या चौपवीतञ्च व २.६.१५९ अष्टाविंशति वा शक्त्या वृ हा ५.३३४ अष्टयुगा भवेत् संध्या वृ परा १२.३६५ अष्टाविंशत्प्रभृतिवैयाः आंपू ९३४ अष्टवर्षा भवेद्रौरी
बृ.यौ. ३.२१ अष्टोत्तरं सहस्रं वा वृ हा ५.१३१ अष्टवर्षा भवेद्गौरी पराशर ७.६ अष्टोत्तरशतं दर्भाः भार १८.११८ अष्टवर्षा भवेद्गौरी संवर्त ६६ अष्टोत्तरशतं मालामणि भार ७.१६ अष्टशल्यागतौ नीरं अत्रिस ३८८ अष्टोत्तरशतं रूपं मंत्र भार ७.७९ अष्टाक्षरं द्वादर्शा वृ हा २.१२९ अष्टोत्तरशतं नित्यं वृ हा ५.३३५ अष्टाक्षरं नवपदं विश्वा ४.२ अष्टोत्तरशतं पश्चादाज्यं वृ हा २.११५ अष्टाक्षरविधाने
वृ.गौ. ८.८७ अष्टोत्तरशतं वारं वृहा. ५.१४४ अष्टाक्षरविधानेन वृ हा ५.२९० अष्टोत्तरशतश्राद्धदिव्य आंपू ४९७ अष्टाक्षरस्य जप्तारं वृ हा ३.१५४ अष्टोत्तरशतानि स्युःश्राद्धा कपिल १५४ अष्टाक्षरस्य मंत्रस्य वृ हा ३.४३ अष्टोत्तरसहस्रन्तु
व २.६.४०१ अष्टाक्षराव्यष्टदिक्ष व २.६.२२६ अष्टोत्तरसहलं चेत्सर्व आंपू ८९ अष्टानिकश्चाष्टशतं
आष्टशतं ब्र.या. १०.१५२ अष्टोत्तरसहस्रं वा अष्टोत्तर भार १९.३० अष्टाङ्गयोगप्रीति
च ४.१६६ अष्टोत्तरसहसं वा वृ हा ३.२७९ स्थली आश्वा २.२० अष्टोत्तर सहस्रं वा वृ हा ३.३८४ अष्टांगुलमुरस्तस्य वृ परा ५.६४ अष्टोत्तरसहसं वा वृ हा ६:३९७ अष्टाङ्गेन तु योगेन बृह ९.३६ अष्टोत्तरसहनं वृ वृ हा ८.२२४ अष्टांगो अष्टादशपदः नारद १.९ अष्टोत्तर सहस्रं
व २.७.८४ अष्टाचत्वारिंशद् वर्षाणि बौधा १.२.१ अष्टोत्तर सहस्रंवाह्यष्टो भार ६.९८ अष्टाचत्वारिंशद्वर्षाणि बौधा १.१२.१९ अष्टोत्तरसहस्रन्तु वृ हा ५.१७१ अष्टादश च लक्षाणां ब्र.या. १०.३५ अष्टौ ग्रासा मुनेर्भक्तं व १.६.१८ अष्टादशसहसं तु ऋषी नारा ७.१९ अष्टौ तान्यव्रतधनानि बृ.गौ. १४.८ अष्टादशानां विधानां वृ हा ३.१४ अष्टौ भिक्षा समादाय संवर्त १०३ अष्टानामुदकुम्मानां ब्र.या. ८.१०९ अष्टौ मुंजीत वा ग्रासान वृ-परा १२.११९ अष्टानां मुक्तिपत्राणां लोहि ३१ अष्टौ मासान् यथादित्य मनु ९.३०५ अष्टानां वा चतुण्णा वा कण्व १०३ अष्टौ वर्षाण्युदीक्षेत नारद १३.१००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org