SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ५२० स्मृति सन्दर्भ या ब्राह्मणी सुरापी न व १.२१.१३ यावतो बान्धवान् नारद २.१८५ या भर्तुर्व्यभिचारेण वृ परा ७.३६६ यावतो बान्धवान् मनु ८.९७ याभिस्ताभिभिन्नाभि कपिल ५९९ यावत्कर्मसमाप्तिस्तु भार ९.२२ यामतः कर्मयाज्ञाश्च भार ६.१६५ यावत्कलाश्चन्द्रस्य कण्व २७ यामद्वयं शयानोहि दक्ष २.५४ यावत् तिष्ठति सा भूमि व परा १०.१८७ यामद्वयं सार्धयामद्वयं आंपू २८७ यावत् त्रयस्ते जीवे मनु २.२३५ यामधीत्य प्रयाणे तु विष्णुम १४ यावत्रिवर्ष पतितोप्या नारा ३.६ याममध्ये न होतव्यं विश्वा ८.४१ यावत् पिता च माता औ १.३५ यामार्थयामघटिका कण्व ३० यावत्पैतृकधर्माः स्यु आंपू ७१२ यामिन्याः पश्चिमे व्यास ३.२ यावत्प्रकृतिसंप्राप्तिपर्यन्तं कपिल १२१ यामिन्यां योगकाले शाण्डि ५.१ यावत्यां वापिता नीली आप ६.१० यामीस्ता यातना प्राप्य मनु १२.२२ यावत् सकृदाददीत बौधा २.१.९३ या मृता सूतको नारी दा १५० यावत्सकृदाददीत व १.२ ४.३ यां दिशं तु गतः सोमस्तां आंउ ९.१६ यावत् सप्तपदी मध्य आश्व १५.६० याम्य पश्चिम सौम्येषु वृ परा ४.३० यावत्समाप्यतेयज्ञ व २.६.४२२ याम्या तिथिर्भवेत्सा आंपू ६६० यावत् सम्पूर्ण सींग पराशर ९.२१ यां यां योनि तु जीवोयं मनु १२.५३ यावत् सम्यग् न भाव्यन्ते कात्या ९.३ यां रात्रिमजनिष्ठास्त्वं नारद २.२०२ यावत्सारो भवेद्दीनस्त वृ.गौ. ११.९ यां रात्रिमधिविन्ना स्त्री नारद २.९८२ यावदर्थमुपादय कात्या १७.१९ या रोगिणी स्यात्तु हिता मनु ९.८२ यावदर्थसंभाषी स्त्रीभि बौधा १.२.२२ यावच्च कन्यामृतवः व १.१७.६३ यावदर्धप्रसूता गौस्तावत् अत्रिस ३३१ यावच्छस्यं विनश्येत ___या २.१६४ यावदस्थि मनुष्यस्य लिखित ७ यावज्जीवं जपेद्यस्तु वृ हा ३.२८० यावदस्थि मनुष्याणां लघु यम ९१ यावज्जीवं तु यो नित्यं । वृ हा ३.१४८ यावदस्थीनि गंगायां दा ११ यावज्जीवं भावना कण्व २४८ यावदस्थीनि गंगाया लघुशंख ७ यावज्जीवाख्य संकल्प कण्व ५५३ यावदायाति तत्पर्व प्रजा २४ यावतः कर्मणः कर्तु कण्व ३१० यावदुदंकं गृह्णीयात् बौधा १.४.१५ यावतः पिण्डान् खलु आंपू ७३९ यावदुष्णं भवत्यन्नं यम ३८ यावतः संस्पृशेदंगैः मनु ३.१७८ यावदुष्णं भवत्यन्नं मनु ३.२३७ यावता बहुमोक्तुस्तु कात्या १५.२ यावदुष्णं भवत्यन्नं व १.११.२९ यावता होमनिर्वृत्ति कात्या २६.४ यावदुष्णम्मेवेदन्नं ब्र.या. ४.९६ यावतो ग्रसतेग्रासान् अत्रिस ३५५ यावदुष्णं भवेदन्नं बृ.गौ. ३.२७ यावतो ग्रसते ग्रासान् बृ.य. ३.२९ यावदेकः पृथक् द्रव्यः यम १३ यावतो ग्रसते ग्रासान् मनु ३.१३३ यावदेकः पृथग्भाव्यः वृ.य. २.८ यावतो ग्रसते ग्रासान् यम ४० यावदेकानुदिष्टस्य गंधो. मनु ४.१११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy