SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी याजनाध्यापनेन प्रतिग्रह कपिल ६५४ या नष्टा पालदोषेण नारद १२.३१ याजनेमानं द्वितीय कण्व ५१४ यानस्य चैव यातुश्च मनु ८.२९० याज्ञवस्तुनि मुष्ट्याञ्च कात्या १८.२४ यानानां ये च वोढारः औसं ६ यातयामानिच्छन्दांसि बृ.या. १.२९ या नारी द्विजः चैतानि वृ परा १०.२२९ याति यानेन दिव्येन वृ.गौ. ५.१०३ यानि कानि च पापानि अ ४८ या तु कन्यां प्रकुर्यात् मनु ८.३७० यानि कानीह पापानि ब्र.या. ९.१२ यातुधाना विलुम्पन्ति औ ५.५७ यानि चैवं प्रकाराणि मनु ८.२५१ या तु बद्धा चिकित्सार्थं वृ परा ८.१ ४९ यानि तेषामशेषाणां ते अ १४४ याते यानुर्यथामासं व २.६.४५४ यानि दक्षिणतस्तानि वौधा १.१.२० याते रुदेति चूडायां वृ परा ११.११२ यानि दानानिवार्ष्णेय वृ.गौ. ७.४ यात्किंचित्कुरुते व १.२९.१७ यानि देवोक्त कर्माणि भार २.९ यात्यचोरोपि चोरत्वं नारद १.३६ यानि पंचदशाद्यानि कात्या २४.१० यात्रामात्रप्रसिद्ध्य मनु ४.३ यानि यस्य पवित्राणि लघुशंख २३ यात्रायां षष्ठमाख्यातं औ ३.१३० यानि यस्य पवित्राणि व्यास ४.५३ यात्रीमात्रतः स्याद्धि यावच्चेद् कपिल २४ यानियुक्तान्यत पुत्र मनु ९.१ ४७ यात्वित्यनुवाकेन हृदये भार १३.१० यानियोग्यानिवस्तूनि भार १३.३२ या दत्ता श्रोत्रियेभ्यो वै वृ.गौ ९. ४७ यानि राजप्रदेयानि . मनु ७.११८ यादसामधिपो देवो शाता ५.१३ यानि श्राद्धानि कार्याणि वृ परा ७.३९२ या दिव्या आप पयसा ब्र.या. ४.७८ यानुपाश्रित्य तिष्ठन्ति मनु ९.३१६ या दिव्या इति मंत्रेण औ ५.३६ यानेन पूर्व बाला वा आंपू ४४७ या दिव्या इति मंत्रेण या १.२३१ यानैः ते यान्तिस्वर्णाभैः वृ.गौ. ५.८१ या दिव्या इति मंत्रेण वृ परा ७.१८७ यानः तु वाहनैः दिव्यैः वृ.गौ. ५.८९ या दिव्या इति मंत्रेण वृ परा ७.१८८ यान्ति ते धर्मनगरम् वृ.गौ. ५.१०६ या दुस्त्यजा दुर्मतिभिर्या व १.३०.११ यान्ति वैवस्वतपुरम् वृ.गौ. ५.११९ यादृग्गुणेन भ; स्त्री मनु ९.२२ यान् प्रासान् क्षुधितो शंखलि ८ यादृत्कादृगवस्थासु ब्र.या. ११.६८ यान्यधस्तरणान्तानि कात्या ९.८ यादृशं तूप्यते बीजं मनु ९.३६ यान्यपैतृकयो कूर्चः भार १८.१०० यादृशं फलमाप्नोति मनु ९.१६१ यान्याहतानि वस्त्राणि भार १४.६२ यादृशं भजते हि स्त्री __ मनु ९.९ यान्युक्तानि मया सम्यक् बृ.गौ. २१.१७ यादृशं धनिभि कार्या मनु ८.६१ याः पण्यनार्योतिसकाम वृ परा १०.२३२ यादृशेन तु भावेन मनु १२.८१ या पत्या वा परित्यक्ता मनु ९.१७५ यादृशोस्य भवेदात्मा मनु ४.२५४ या पत्युः क्रीता सत्यथान्य व १.१.३७ यानशय्याप्रदो भायाँ मनु ४.२३२ याः पाल्याशास्त्रतो रंडाः कपिल ६१८ यानशय्याप्रदो भाऱ्या वृ.गौ. ११.२७ या पितृगृहेसंस्कृता व १.१७.२३ यानशय्यासनान्यस्य मनु ४.२०२ यां बलेन सहसा व १.१:३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy