SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी श्री पौरुषाभ्यां सूक्ताभ्यां वृ हा ७.२५६ व २.६.४९५ श्रीफलारिष्टकयुतं श्रीफलैरंशुपट्टानां श्री भूमिसहितं देवं श्री भूमि सहितं देवं श्री भूसूक्ताभ्यामपि च श्रीमत्तोद गिरेर्मूर्ध्नि श्रीमद् अष्टाक्षरो मंत्रो श्रीमहाविष्णु मन्येरन् श्रीमान्प्रजापति प्राह सर्व श्रीमदेकायनं शास्त्र श्रुतं श्री राम इ नामेदं तस्य श्री लक्ष्मी कमला पद्मा श्रीलम् अध्ययनं दानम् श्रीवत्स कौस्तुभाम्यां श्रीवत्स कौस्तुभोरस्कं श्री वत्सकौस्तुभोरस्कं श्रीवत्स कौस्तुभोरस्कं श्री वत्सांकं जगद्वीज श्री वाचकादुकारात्तु श्री विष्णु प्रकाशकान्यैव श्री विप्रेण करा: चौरा श्री शब्दपूर्वको को नित्यं श्री सूक्तेन तदा दिव्यैः श्री स्येशाना जगतो श्रुचि प्रस्थापने श्रुतवृत्ते विदित्वास्य श्रुतशीले विज्ञाय श्रुतशौर्यतपः कन्या श्रुताःध्ययन समपन्ना श्रुताध्ययनसम्पन्ना श्रुता मे मानवा धर्म्मा श्रुतार्थस्योत्तरं लेख्यं श्रुतास्तु मानवा धर्मा श्रुता होते भवत्प्रोक्ता Jain Education International वृ परा ६.३३५ वृ हा ३.१२८ व २.७.५ वृ हा ८.६३ शाण्डि १.१ वृ हा ३.१५१ व २.१.९ लोहि ४४५ शाण्डि १.२ वृ हा ३.२४१ वृ हा ४.८९ वृ. गौ. ४.२४ वृ हा ३.२५९ वृ हा ५.१०२ वृ हा ३.३५६ वृ हा ३.२२ विष्णु म ८ वृ हा ७.३७ व २.६.१०९ वृ. गौ. १.९ कण्व १७ वृ हा ६.३९८ वृ हा ३.६४ वृ परा ६.३४१ मनु ७.१३५ बौधा १.९१.२ नारद २.४१ वृ परा ८.६९ या २.२ पराशर १.१३ या २.७ वृ परा १.१४ पराशर १.१६ श्रुतिज्ञं कुलजं शांतं श्रुतिद्वैधं तु यत्र स्यातत्र श्रुतिपारायणं यद्धा श्रुतिप्रोक्तानि दिव्यानि श्रुतिरात्मोद्भवा तात श्रुतिसंबन्धिनः कृत श्रुतिस्तु वेदो विज्ञेयो श्रुतिस्तु वेदो विज्ञेयो श्रुतिस्मृतिपुराणानां श्रुतिस्मृतिपुराणानि श्रुतिस्मृतिपुराणार्था श्रुतिरथवांगिरसी कुर्याद् श्रुतिस्मृति ममैवाज्ञा श्रुतिस्मृतिविरुद्धं च श्रुतिस्मृति विहीतो श्रुति स्मृतिश्चविप्राणां श्रुतिस्मृतिषु या प्रोक्ता श्रुति स्मृति सदाचार श्रुतिस्मृतीतिहासाश्च श्रुतिस्मृत्युदितं कर्म श्रुतिस्मृत्युदितं धर्म श्रुति स्मृत्युदितं धर्म श्रुति स्मृत्युदितं धर्म श्रुतिस्मृत्युदितं सम्यड् श्रुत्यस्मृत्युदितं धर्म श्रुत्याचमनमेतद्धि श्रुत्युक्तमेतदेव स्याद् श्रुत्युक्तलिङ्लोट्तव्य श्रुत्यैव चांकयेद्गात्रे श्रुत्वा एवं सात्विकंदांनं श्रुत्वा तस्य तु देवर्षेर्वाक्यं श्रुत्वा तु परमं पुण्यं श्रुत्वा धर्म पुराध श्रुत्वा पश्चाच्छ्रोत्रिये श्रुत्वायोगीश्वरंवाक्यं For Private & Personal Use Only ५७५ प्रजा ७६ मनु २.१४ आंपू १५५ कपिल २९ वृ परा १.१७ कण्व ३८५ मनु २.१० बृह १२.२८ व्यास १.४ विश्वा २.१० व २ ७.१३ मनु ११.३३ वाधू १८९ नारद १८.८ व १.१.३ अत्रिस ३४९ भार १८.२ या १.७ वृ हा ७.१७८ कण्व ६८ मनु २.९ वृ हा ६.१५१ वृ हा ८.१६७ मनु ४.१५५ लघुयम १ विश्वा २.४४ आंपू ६१७ आंपू ४ वृ हा २.३६ वृ.गौ. ४.१ विष्णु म १२ बृ.गौ. २२.४० वृ गौ. ६.१ आंपू २१६ ब्र. या. १०.२७ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy