SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ४७१ ब्रह्मस्व त्रिषु लोकेषु वृहस्पति ४८ ब्रह्माणां शंखरं का सूर्य ल व्यास २.४० ब्रह्मस्वन्यासापहरणाम् बौधा २.१.५२ ब्रह्माणं श्वसञ्चानग्नि वृ.गौ. ८.७० ब्रह्मस्वं तु विषं घोरं व १.१७.७६ ब्रह्मांत्वेतान् सृजन् बृ.गौ. १५.१२ ब्रह्मस्वं पुत्रपौत्रघ्नं बौधा १.५.१२१ ब्रह्मादयश्च ये देवाः आश्व १.२० ब्रह्महत्याकृतं पापं वृ परा ४.७८ ब्रह्मादयोऽन्तरालस्य आश्व १.१२८ ब्रह्महत्याघहरणं नृह भार ६.७७ ब्रह्मादयो मयाहूता वृ परा २.१७५ ब्रह्महत्यामनि गोमायौ वृ परा १२.१४३ ब्रह्मदित्रिदशैः सर्वैः वृ परा ३.३३५ ब्रह्महत्यादिपापानि आगम्या विश्वा ३.५० ब्रह्मादिनां ततः पूजा कण्व ६६८ ब्रह्महत्यादि पापैस्तु वृ परा १०.२०३ ब्रह्मादिवर्णहा गोघ्नः वृ परा १०.५० ब्रह्महत्यादिभिर्मर्यो पराशर १२.४४ ब्रह्मादिस्तम्बपर्यन्तमेवं बृह ९.१५३ ब्रह्महत्यादि वा गोघ्नो वृ.गौ. १०.११ ब्रह्माद्यानुपवीती तु बृ.या. ७.६७ ब्रह्महत्यामवाप्नोति बृ.गौ. १३.३४ ब्रह्माद्याः सनकाद्याश्च वृ हा ३.२१७ ब्रह्महत्याव्रतं चापि ब्र.या. १२.४८ ब्रह्माद्यैःप्रार्थनीयञ्च बहुजन्म कपिल ३५४ ब्रह्महत्यासमं ज्ञेयम दृ हा ६.१७० ब्रह्मान्तरिक्षसंज्ञो मनोरजः बृ.या. २.२८ ब्रह्महत्या सरापान मनु ११.५५ ब्रह्माप्तिर्जा यतो पुंसां व परा १२.३ ४६ ब्रह्महत्या सुरापानं वृ हा ६.१६८ ब्रह्मा मुखं शिक्षा रुद्रः भार १३.२३ ब्रह्महा क्षयरोगी स्यात् या ३.२०९ ब्रह्मारम्भेऽवसाने च मनु २.७१ ब्रह्महा च सुरापश्च बृ.या. ८.३८ ब्रह्मार्पणधिया नित्यं कृता कपिल ६५६ ब्रह्महा च सरापश्च मनु ९.२३५ ब्रह्मार्पणं ब्रह्महवि बृह ९.११८ ब्रह्महा च सुरापायी लिखित ७६ ब्रह्मार्पणं ब्रह्महवि ब्र.या. ४.४२ ब्रह्महा द्वादशसमाः मनु ११.७३ ब्रह्मार्पणं हविस्तत्स्या विश्वा ८.७२ ब्रह्महा नरकस्यान्ते शाता २.१ ब्रह्मार्ष तत्र विज्ञेयं वृ परा ३.३० ब्रह्महा प्रथमंचैव अत्रिस १६६ ब्रह्मावाने प्रारम्भ शंख ३.४ ब्रह्महा मद्यपः स्तेनो __ औ ८.१ ब्रह्मा विश्वसृजो धर्मो मनु १२.५० ब्रह्महा मद्यपः स्तेनो या ३.२२७ ब्रह्मा विष्णु शिव व्यास ३.२४ ब्रह्महा पातकिस्पर्श लिखित ७५ ब्रह्मा विष्णुश्च रुंदश्च पराशर १२.१९ ब्रह्महा वा दशाब्दानि औ ८.५ ब्रह्मा विष्णुश्च रुद्रश्च बृ.या. २.२० ब्रह्महा स्वर्णहारी आंउ ७.८ ब्रह्मा विष्णुस्तथेशान् वृ परा ३.१३ ब्रह्महा हेमहारी वृ.या. ४.६२ ब्रह्माविष्णुहराश्चैव भार १३.३४ ब्रह्मा च विश्वेदेवाश्च व २.६.१८७ ब्रह्मा वै गार्हपत्योऽग्नि । बृ.गौ. १५.३२ ब्रह्माणं तर्पयेत् वृ.गौ. ७.६२ ब्रह्मासने निवेश्यैव वृ हा ५.२२३ ब्रह्माणं वरयेदस्मिन् आश्व २.३१ ब्रह्मास्त्रं बीजमित्याह विश्वा ५.१३ ब्रह्माणं विष्णुं रुदं कात्या १२.२ ब्रह्मास्त्रं ब्रह्मदण्डं विश्वा ५.२७ ब्रह्माणं वैधसैर्मन्त्रैः वृ परा ४.११३ ब्रह्माहं शङ्करश्चापि बृ.या. १९.५ ब्रह्माणं व्यानमित्येके व परा ६.११२ ब्रह्मष्ठानां भवेदेवं बृ.या. २.८७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy