________________
श्लोकानुक्रमणी
सिद्धार्थकानां कल्केन
सिद्धासनसमं नास्ति
सिद्धे योगे त्यजन् सिद्धैब्रह्मर्षिभिश्चैव सिध्यत्येव न सन्देह सिन्दूरारुणभं भांति
सिन्धुतीरेऽथ बल्मीके
सिन्धु तीरे सुखासीनं सिन्धुद्वीप ऋषिश्छन्दो सिंधुद्वीपो भवेदा सिन्धु सौवीरि सौराष्ट्र सिन्धु स्नानं गया श्राद्धं सीतक्षामांबरधरां प्रसन्ने सीताद्रव्यापहरणे
सीमावृक्षांश्च कुर्वीत सीमासन्धिप्रदेशेषु सीमैषा परमा विद्वन सोम्नोऽपवादे क्षेत्रेषु सीम्नो विवादे क्षेत्रस्य सीरस्यैकस्य वा सीराजन्ति इत्यादौ
Jain Education International
शंख १६.१० विश्वा ३.३०
बृह ९.१९७
वृ.गौ. ७.१२३
कण्व २४०
वृ परा ६. १४७ वाधू १०८ देवलं १
सी ताभि स्नापये सीतामरुन्धतीं लक्ष्मीं सीतां पूज्य वृषौ सीते सौम्ये कुमारि त्वं सीदद्भि कुप्यमिच्छद्भि सीदन्ति चाग्निहोत्राणि
सीदमानं कुटुम्बाय सीमान्तश्चाष्टये मासि सीमान्तश्चैव केशान्तं सीमान्तोन्नयने नै व पुत्रादि
सीमान्तरं प्रविष्टा
सीमां प्रति समुत्पन्ने
सीमायामविषायां सीमाविवादधर्मश्च
वृ परा २.५१ बृ. या. ७.१७८
देवल १६
वाधू २१६
भार १२.१०
मनु ९.२९३
व २.३.३५ कण्व ७७
वृ परा ५.८७ वृ परा ५.११९ मनु १०.११३
पराशर ९.३२
वृ.गौ. ६.१६९ व्यास १.१७ ब्र.या. ८.२१७ कपिल ७७
लोहि ४३ मनु ८.२४५
मनु ८.२६५
मनु ८.६
मनु ८.२४६ न लोहि १०७
वृ परा १२.२८४ वृ हा ४.२५४
या २.१५३
वृ परा १०.१८० वृ परा ५.८६
सीसकेंचासित्रे लिख्य सीसं आभरणं तस्य सीसहारी च पुरुषो सुकूर्वैश्च शुर्यैदेशे सुकृतं यत्वया किंचित्
६०७
ब्र. या. १०.६४ औसं ९
शाता ४.७
सुकृतांशान्वा एष सुकेशी सुशिखो वा स्याद् सुक्षेत्रे वापयेद् बीजं सुखदोषनिमित्तेन स्पृष्टा सुखदोषेण परणं तद्भर्ता सुखं दुखं भवं भावं सुखं न कृषितोऽन्यत्र सुखं वाञ्छन्ति सर्वे सुखं वा यदि वा दुःखं सुखं ह्यवमतः शेते सुखाभ्युदधिकं चैव सुखासनं च यो दद्यात् सुखासनानि यानानि सुखासीनं मुनिवरं सुखासीना निबोध त्वं सुखेन देहमुत्सृज्य सुखोष्णं कारयित्वे पाक सुखोष्णतजलै स्नानं सुगन्धद्रव्यसंयुक्त सुगन्धद्रव्यसद्वस्त्र सुगन्धपुष्पधूपाद्यैः
सुगन्ध पुष्पै विविधै सुगन्धवस्त्रालंकारगीतदीनां सुगंधाक्षत पुष्पाणि सुगन्धा सुन्दरी विद्यां सुगन्धिन्तु मुखोन्यस्य सुगुप्तकृत्यविज्ञानं सुजनैः सेव्यते यस्तु सुतप्रदानोत्तरक्षणमात्रेणैव सुतभ्रातृपितृव्याणां
For Private & Personal Use Only
नारा ५.३९ या २.७७ बौधा २.१७९
वृ हा ५.५१
व्यास ४.४९
कपिल ५३० लोहि ४३७
लोहि ५८३
वृ परा ५.१८६
दक्ष ३.२३
दक्ष ३.२१
मनु २.१६३
मनु १२.८८ वृ परा १०.१५०
कृपरा १०.९
बृ. या. १.३ विष्णु १.६७ वृ हा ७.३१८ कपिल २६२
वृ हा ४.८२
व २.६.८६ लोहि ६६५
व २.३.१४९
वृ परा ६.१२३ कपिल ५७२
भार ११.८
वृ हा ४.९१
ब्र.या. २.१२८
वृ परा १२.१५
वृ हा ७.५५ कपिल ७७४ आंपू १०३५
www.jainelibrary.org