________________
२०२
स्मृति सन्दर्भ अजातदन्ता ये बाला पराशर ३.१६ अज्ञातदोषादुष्टा या नारद १३.९८ अजातदन्ता ये बाला वृ परा ८.४५ अज्ञातपितृको यस्तु नारद १४.१७ अजातपुत्रस्तैनैव पुत्र्ययं लोहि २२५ अज्ञातपूर्व गणिका भार ७.११५ अजातव्यंजना लोम्नी कात्या २८.४ अज्ञाताख्यज्ञातिरंडाकृता कपिल ५८८ अजानन् यस्तु विब्रूया आ ६.१३ अज्ञात्वा धर्मशास्त्राणि पराशर ८.१४ अजानन् यो द्विजो नित्य वृ परा ४.१९० अज्ञात्वा धर्मशास्त्राणि बृ.य. ४.२९ अजानन् यो नरो ब्रूयात् वृ परा ८.८४ अज्ञात्वा धर्मशास्त्राणि वाधू १७६ अजानन् सम्यग् वृ परा ८.१९३ अज्ञात्वाऽस्यविधि विप्रः भार १५.३ अजानन् हृदयानतःस्थं शाण्डि १.६६ अज्ञात्वैतानि होमानि भार १९.३८ अजानानां च दातॄणा आं उ ६.१४ अज्ञानतमसाऽन्धानां बृह १२.३३ अंजाभिघातने चैव शाता २.५२ अज्ञानतः स्नानमात्र
दा ९८ अजां च महिषीञ्चैव अ ३५ अज्ञानतिमिरान्धस्य
अत्रि १.१ अजावयो गृहं च कनिष्ठस्य व १.१७.४१ अज्ञानतिमिरान्धस्य
आप ८.१७ अजाविकं सैकशफं न मनु ९.११९ अज्ञानाच्च कृतं
बृ.य ५.१२ अजाविकाश्वमहिषी ब्र.या. १३.२० अज्ञानाच्चरितो पापे दृष्टवा शाण्डि २.५४ अजाविके तथा रुद्ध नारद ७.१६ अज्ञानाज्ज्ञानतो वापि लोहि ६५० अजाविके तु संरुद्धे वृकैः मनु ८.२३५ अज्ञानात्तान्तु यो गच्छेत पराशर १०.१२ अजाविको माहिष्श्च बृ.य. ३.२६ अज्ञानस्तु द्विज श्रेष्ठ
यम ७८ अजाश्व मुखतो मेध्यं या १.१९४ अज्ञानात् पिवते तोयं अत्रिस २५१ अजाश्वा मुखतो मेध्या व १.२८.९ अज्ञानात् पिवते तोयं अंगिरस ७ अजितोऽस्मीति वक्तारं लोहि ७०६ अज्ञानात् प्राप्य विण्मूत्र पराशर १२.२ अजिनमेकवस्त्र च योगे शाण्डि ४.२०२ अज्ञानात् प्रास्य विण्मूलं अत्रि स ७५ अजिनं दण्डकाष्ठञ्च ल हा ३.५ अज्ञानात् प्राश्य विण्मूत्र औ ९.४२ अजिनं मेखला दण्डो पराशर १२.३ अज्ञानात् प्राश्य विण्मूत्र मनु ११.१५१ अजिनो अशरणो व १.१०.२१ अज्ञानात्त सुरा पीत्वा या ३.२५४ अजीवंस्तु यथोक्तेन मनु १०.८२ अज्ञानाद् मुक्ति शुद्ध्यर्थ औ ९.५६ अजीगतः सुत हन्तुं मनु १०.१०५ अज्ञानाद् भुंजते विप्राः पराशर ११.१५ अजीर्णविमने स्नान
आंपू १७३ अज्ञानाद् ब्राह्मणो भुक्त्वा लघुयम २६ अजीर्णः स्यात्तदा
आंपू २९१ अज्ञानाद् ब्राह्मणोऽश्नीयात् अत्रिस १७४ अजीवन्तः स्वधर्मेण व १.२.२७ अज्ञानाधादिवा ज्ञानात्कृत्वा मनु ११.२३३ अजेतुलायां मिथुने
भार २.४० अज्ञानाद्वा प्रमादाद्वा आश्व २४.२८ अजैकवादहिवतुंध्य ब्र.या. १०.११३ अज्ञानाद्वारुणी पीत्वा मनु ११.१४७ अजैकपादहुर्बुधयो वृ परा २.१९० अज्ञानाभिगतौ स्त्रीणां व परा ८.२४८ अज्ञ सभायां विदुषां लोहि ७१४ अज्ञाना मिच्छया ज्ञानं विष्णु म ९१ अज्ञातग्रामतातादिर्ता आंपू १०५० अज्ञानेन प्रमादेन
भार ६,१७६
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org