________________
३३४
स्मृति सन्दर्भ जडमूकान्धवधिर
कात्या ६.५ जन्मप्रभृति यत्पापं अत्रिस ३३३ जडमूकान्धबधिर मनु ७.१ ४९ जन्मप्रभृतिसंस्कारे
आप ९.२१ जगमूढान्धमत्ता ये मूक कपिल ७९० जन्मप्रभृतिसंस्कारे
आंगिरस ६४ जथाकथंचितं पिण्डानां या ३.३ २४ जन्मभूम्यादिकं तत्र
आंपू ४७८ जनकस्य न किंचित वृ परा ७.३९७ जन्मः वैधृतौ पुण्ये
वाधू ७३ जनकाद्यैर्नृपवरैः शिष्यै बृ.या. १.२ जन्मशारीरविद्याभिराचारेण आंउ ४.९ जननमरणयो संनिपाते बौधा १.५..१२३ जन्मान्तरसहस्रेषु विष्णु म १०७ जननस्य च मध्ये तु व २.६.४५२ जन्मान्तरसहौः तु वृ.गौ. १.३४ जननादेव दौहित्रः तत् लोहि ३३६ जन्माष्टमी तथाशोकी ब्र.या. ९.३५ जननी भगिनी धात्री वृ हा ६.१८४ जपकाले न भाषेत
ब.या.७.१४६ जनने तावन् मातापित्रो बौधा १.५.१२५ जपकाले न भाषेत ल व्यास २.३१ जनने मरणे चैष
शंख १५.१ जपच्छिदं तपश्छिदं यच्छिद्रं शाता १.२६ जनन्या जनकश्चेति जनको कपिल ४२० जप तर्पण होमादौ वृ परा ११.१५३ जनन्या दोहदाभावे वृ परा १२.१७९ जपता जुह्वतां चैव आंउ १२.१२ जनन्यां संस्थितायां मनु ९.१९२ जपन् द्वादशवारं तु वृ हा ३.३९ जनः पादं वामनेत्रेतपः विश्वा २.३६ जपन्नेव तु गायत्री बृ.गौ.. १७.१२ जनमत्या ज्ञातिमत्या बंधु कपिल ४८५ जपन्वन्यन्तमं वेदं
मनु ११.७६ जनलोकं कटिदेशे बृ.या. ५.६ जपन् वै पावनी देवी बृ.या. ४.६० जनानां श्रृण्वतां मार्गे वृपरा ६.३७० । जपन्वै वैष्णवान्सूक्ता व २.७.५१ जनार्दन स्तथा पy वृ हा ७.१२५ जपमोदनहोमांस्तु शाण्डि ४.१२४ जनार्दनं हृदिन्यस्य विश्वा २.१८ जपमालाविशेषश्च
भार ७.८ जनिष्यन्ति विशेषण नारा ५.२५ जपयज्ञजलस्थं च
व्या ३६४ जनिष्यमाणानिच्छन्ति वृ परा ६.१९३ जपशङ्ख्यानुगुणनव्यापारेण शाण्डि १.३० जनेष्वयं प्रसिद्धत्वा भार १८.४८ जपस्तपः श्राद्धकर्म
वाधू २०० जन्मकर्मपरिभ्रष्टः पराशर ३.६ जपस्थानांत्तरेव्याख्या
भार १०.६ जन्मकुशादि नियमः विष्णु ७९ जपस्याथ प्रवक्ष्यामि वृ परा ३.१ जन्मजन्मसुद्दीर्धायुः प्रजावान् कपिल ६१४ जपस्येकस्यैकर्मणिं । भार ६.१०३ जन्मजात्यनुसारेण वृ परा ८.८७ जपस्येह विधिं वक्ष्ये
बृ.या. ७.१२९ जन्मज्येष्ठेन चाह्वानं मनु ९.१२६ जपहोमविहीनन्तु न वृ हा ७.३०४ जन्मत्रयाराणर्कदिव __ भार ५.४ जप होमादि कर्तव्यं वृ परा ९.३७ जन्मद्विवर्षगे प्रेते
औ ६.११ जपहोमार्चनारंभे स्मृत्वा भार १९.३७ जन्मना यस्तु निर्विणो शंख ७.९ जपहोमैरपैत्येनो
मनु १०.१११ जन्मनैव हि विख्याता लोहि ४४७ जपं करोति यस्सोऽयं कण्व १८८ जन्मप्रभृति यत्किंचित् व्या ३६७ जंप देवार्चनं होम पराशर २.६ जन्मप्रभृति त्किचित् मनु ८.९० जपं होमं तथा दानं
ब्र.या. ३.७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org