________________
४६२
प्राणोऽन्नमस्मिन् प्राणो व्यानस्तथाऽपानः प्राणो व्यानो हापानश्च प्रातःकाल इति ज्ञात्वा प्रातःकाल जपं कुर्यान्नि प्रातःकाले च सायाह्ने प्राप्तः काले शुचि स्नात्वा
प्रातः कृत्यं समाप्याथ
प्रातः दृष्टदिगानी तै
प्रातः पादं चरेच्छूद्रः प्रातः मध्याहूनयोरप्सु प्रातरितक्रमेऽरूपवास प्रातरामान्त्रितान् विप्रान् प्रातरुत्थाय कर्त्तव्य
प्रातरुत्थाय यो मर्त्यो
प्रातरुत्थाय यो विप्रः
प्रातरुत्थाय यो विप्रः प्रातरुत्थाय यो विप्रः प्रातरुत्थाय यो विप्रः
प्रातरुत्थायसने हुत्वा
प्रातरेव हि दोग्धव्या प्रातरीपासनं कुर्यात्
प्रातरौपासनं हुत्वा
प्रातरीपासनं हुत्वा
प्रातरौपासनाग्नेस्तु प्रातर्मध्याह्नकाले
प्रातर्मध्याह्नकाले तु प्रातर्मध्याह्नयो स्नात्वा
प्रातर्मध्याह्नयो स्नानं प्रातर्वा यदि वा सायं प्रातः संक्षेपतः स्नानं प्रातः सतारकां संध्यां प्रातः संध्यां उपास्याग्नि प्रात संध्यां सनक्षत्रा प्रातः सन्ध्यां सनक्षत्रा
Jain Education International
वृ परा ६.१८७
बृह ९.१४१
बृह ९.१३२ विश्वा १.१८ विश्वा १.६
विश्वा ७.२
व्या ११०
औ ३.९६
वृ परा १२.१६०
आप १.१५
आश्व १.४१
बौधा २.४.२२ कात्या २.१
दक्ष २.१
वृ.गौ. ९.३५
बृ.या. ७.११७
दक्ष २.१०
वाधू ९८ विश्वा १.३८
व २.४.१०९
वृ परा ५.८ व २.६.१२३
आश्व २.२
वृ हा ८.६२
आश्व २३.३
विश्वा ८.२२ विश्वा ६.६९
प्रातः सन्ध्यामुपासीत प्रातः सायं जपेन मंत्र प्रातः सायं दिनार्द्दञ्च प्रातः सायमयाचितं
प्रातः स्नात्वा विधानेन प्रातः स्नात्वा विधानेन प्रातः स्नानं प्रशंसन्ति प्रातः स्नानेन पूयंते प्रात स्नायो हि यो विप्रः प्रातिभाव्यं मृणं साक्ष्यं प्रातिभाव्यं वृथादानमाक्षिकं प्रातिलोम्येन यो याति प्रातिलोम्ये महत्पापं प्राथम्येन पुरस्कृत्य प्राथम्येनैष दद्भोक्तुः
प्रादुर्भावगुणं चापि प्रादुष्कृतेष्वग्निषु तु प्रादेशद्वयमिध्मस्य
प्रातः सूर्याहुत होम प्राजापत्य प्रातः स्नातोऽपि विधवत
प्रादेशमात्रकाः सर्वा
प्रादेशमात्र तपते प्रादेशमात्रौ कौशेयो प्रादेशान्नाधिका नो न प्रादेशिन्या पैतृकन्तु प्राधानानैव निश्चित्य प्राधान्यं पिण्डदानस्य.
प्राधान्येनैव चोक्तानि
विश्वा १.९५
विश्वा १.९१
वृ परा ६.१७४
कण्व १६२
भार ६.१५६ प्राप्तमूत्रपुरीषस्तु न प्राप्तयतो स्त्रियं भर्त्ता
आश्व १०.५३
बृ.या. ४.५० वाघू ७
प्राप्ता देशाद्धनक्रीता प्राप्तान् भावगतास्तत्र
प्रापणं भगमुक्तं लब्ध्वा प्रापणं साधितुं नित्य प्राप्तमंत्र स्ततः शिष्य
स्मृति सन्दर्भ
For Private & Personal Use Only
वाधू ९६
आश्व १.५८ आप १.१४ बौधा २.१.९२
व २.४.६४ शाण्डि ३.५७
वृ हा २.१०७ वृता ७.२४९
दक्ष २.१२
ल व्यास १.७
वृ परा २.९७
वृ हा ४.२४३ मनु ८.१५९
दक्ष १.१२
वृ.य. ४.४८ लोहि १९ लोहि ४४४
शाण्डि २.४
मनु ४.१०६
कात्या ८.१९
वृ परा ११.५०
बृह ९.१७५
वृ हा ४.३८
कात्या ८.१८
व २.३.१००
लोहि १४७ कात्या २९.९
कण्व ४३९
शाण्डि ४.७५ शाण्डि ४.७४
वृ हा २.१३७
वृ.गौ. १२.१६ व_२.४.१९८
नारद १३.५२ शाण्डि ४.४४
www.jainelibrary.org