SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी श्राद्धकाले गयां ध्यात्वा आश्व २३.१८ श्राद्धं कृत्वेतरश्राद्धे लघुशंख २८ श्राद्धकाले तथा दाने व्या ३४ श्राद्धंच पितरं घोरं अत्रिस ३८४ श्राद्धकाले तु यो दद्यात् अत्रिस ३२८ श्राद्धं तत्र प्रकुर्वीत ब्र.या. ५.१३ श्राद्धकाले यदा जाता बृ.या. ५.७ श्राद्धं तत्रैव कुर्वीत आंपू ५३ श्राद्धकाले यदा पत्नी . व्या ८३ श्राद्धं तस्य प्रकुर्वीत ब्र.या. ३.७६ श्राद्धकाले विशेषेण वृ हा ५.६६ श्राद्धं तैश्च न कर्तव्यं वृ परा ७.३७३ श्राद्धकालेषु पूज्यन्ते ये ब्र.या. ६.२० श्राद्धं दत्वा च भुक्त्वा व १.११.३४ श्राद्धकालेषु सर्वेषु आश्व २४.२६ श्राद्धं दत्वा च मुक्त्वा लिखित ५९ श्राद्धकाले स्वयं चेत्तु कण्व ८९ श्राद्धं दत्वा परं श्राद्ध औ ५.८० श्राद्ध तु विकिरं दत्वा वाधू २.४ श्राद्धं दानं चतुर्दश्यां ब्र.या. ५.२२ श्राद्धत्यागात् प्रत्यवायो आंपू १०७१ । श्राद्धं दानं तपो यज्ञो बृ.य. ४.२२ श्राद्धन्तु प्रत्यहं कृत्वा व २.६.३ ४७ श्राद्धं पत्यापि कार्य वृ परा ७.४७ श्राद्धपंक्तौ तु भुजानाव आंपू ९६० श्राद्धभुक्त्वा भवेत् ब्र.या. ४.१५० श्राद्धपाकक्रिया यास्ताः प्राह लोहि ४२५ श्राद्धं भुक्त्वा य उच्छिष्टं मनु ३.२ ४९ श्राद्धपाकं पुरस्कृत्य ब्र.या. ४.४० श्राद्धं व पितृयज्ञः स्यात् कात्या १३.४ श्राद्धपाकं समासाद्य ब्र.या. ४.८७ श्राद्धं वृद्धावचन्द्रे वृ परा ७.१ श्राद्धपाकेन दातव्यो ब्र.या. ३.७३ श्राद्धं वै क्रियते तद्वा आंपू ३१८ श्राद्धभुक्तः परं तेषां आंपू ८८४ श्राद्धं स्त्रीपुंसयो कार्य प्रजा १८६ श्राद्धभुक्तेः परं तेषा आंपू १०७३ श्राद्धरम्भेऽवसाने च व्या १०८ श्राद्धभुग वृषलीतल्पं मनु ३.२५० श्राद्धर्णमेतद् भवतां वृ परा ७.३६ श्राद्ध भोजनकाले तु औ ५.५१ श्राद्धवर्णनम् विष्णु ७३ श्राद्धं अग्निमतः का- कात्या २४.७ श्राद्धविमर्शः श्राद्धकाल विष्णु ७६ श्राद्ध कर्त्तव्यमेवेति कुर्वन्ति कपिल २५३ श्राद्धशेषं न शूदेभ्यो आंपू ८७४ श्राद्धं कुर्यात्तु शूदोऽपि व्या २८ श्राद्धसंपूर्णता ज्ञेया आंपू ९६५ श्राद्धं कुर्यात्प्रयत्नेन कण्व ७८८ श्राद्धसूतकभोजनेषु व १.२३.९ श्राद्धं कुर्वन् द्विजो वृ परा ७.११४ श्राद्धस्मृति प्रकुर्वन्वै आंपू १०१२ श्राद्धं कुर्वीत यलेन ब्र.या. ५.१० श्राद्धस्य ब्राह्मण कालः वृ.गौ. १०.८० श्राद्धं कृतं येन महालये प्रजा २० श्राद्धहास्ते उपविष्टाश्च ब्र.या. ४.६२ श्राद्धं कृत्वा तु मर्यो अत्रिस ३६७ श्राडाख्ये कारयेद्विद्वान् लोहि ३८४ श्राद्धं कृत्वा तु यो आंपू १०८५ श्राद्धांः तर्पण यामे आश्व १.११२ श्राद्धं कृत्वा तु विधिवत् __ व्या ६७ श्राद्धिकं तु पुत्रेण प्रज्ञातेन बृ.या. ५.१० श्राद्धं कृत्वा परदिने वाधू २०१ श्राद्धादित्यागदोषाय पात्रमेव लोहि १४३ श्राद्धं कृत्वा परदिने वाधू २०२ श्राद्धादीन्यपिकार्याणि न लोहि ३७० श्राद्धं कृत्वा परश्राद्ध लिखित ५८ श्राद्धाधिकारी कास्तन्निर्णयश्च विष्णु ७५ भादं कृत्वा प्रयत्नेन शंख १४.१२ श्राद्धाधिकारी पिण्डस्य आंपू ११० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy