SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २२० स्मृति सदर्भ अन्येषु चाद्भुतोत्पातेष्व बौधा १.११.४० अन्हो अर्नेर्दिनात्तद्त्वीया कपिल ८०४ अन्येषु ये तु मध्यंति कात्या ७.१२ अप एव समाश्रित्य आंपू ११११ अन्येषु शिल्पशास्त्रेषु भार २.७० अपः करनखस्पृष्टाः यम ६५ अन्येष्वापि तु कालेषु __ मनु ७.१८३ अपक्त्यदाने यो दातु मनु ३.१६९ अन्यैरपहतां दृष्ट्वा अ ९७ अपक्वचूर्णलवणभाजना । कपिल २०४ अन्यैर्वा यज्ञियैः काष्ठः वृ हा ८.११४ अपक्वं वाऽपि पक्वं शाण्डि ३.४३ अन्यैः वापिशुभै र्दव्य व २.४.६१ अपक्वाशनिना स्थेय वृ परा १०.९८ अन्यैश्चापावभानाद्यैः व २.६.१३८ अपचस्य च यद्दाने । पराशर ११.४४ अन्यैस्तु खनिताः कूपा आप २.५ प्रपचों ब्रह्मणश्चोक्तः बृ.या. २.२१ अन्योदर्यस्तु संस्टष्टी या २.१ ४२ अपत्नीकः कथमयं कण्व ३९३ अन्योद्वाहेन केनापि वृ परा १०.१७१ अपत्नीकः प्रवासी च दा ८१ अन्योन्यमनसा __ औ ५.४ अपरत्नीके प्रवासे च व्या १९२ अन्योन्यं त्यजतो गः नारद १३.९२ अपत्यमुत्पादयितु नारद १३.५४ अन्योनस्यशतेरिष्टं व २.४.१०१ अपत्यं धर्मकार्याणि मनु ९.२८ अन्योन्यस्याव्य भीचारी मनु ९.१०१ अपत्यलोभाद्या तु स्त्री मनु ५.१६१ अन्योन्यान्नप्रदा विप्रा संवर्त ९० अपत्यानि विनश्यन्ति जपं ब्र.या. ९.२६ अन्योन्यापहृतं द्रव्यं या २.१२९ अपत्यार्थ स्त्रियं सृष्टाः नारद १३.१९ अन्योपयुक्तशेषं च वयं शाण्डि ५.१२ अपदिश्यापदेशं चार्थ मनु ८.५४ अन्वये लिंगतोऽर्था आपू ८ अपनीतेव्रर्तस्यापि पुनः कण्व ५१० अन्वये सति भूदानं सहसा कपिल ४८३ अपः पयोघृतं पराक बौधा २.१.९० अन्वष्टक्यं च पूर्वे दा ६९ अपः प्राश्य ततः पश्चात व्यास ३.६४ अन्वष्टक्ये पितृभ्यश्च प्रजा १९२ अपमानात्तपोवृद्धि आप १०.९ अन्वहं कृच्छ्रफलदं लोहि ४७० अपेयपयः पाने कृच्छो बौधा १.५.१५९ अन्वाधेयं च यदत्त मनु ९.१९५ अपरक्ष ऊवं चतुर्थी व १.११.१४ अन्वारब्धापसव्येन वृ परा २.१७७ अपराजितां वाऽऽस्थाय मनु ६.३१. अन्वारब्धे नमत्येन ब्र.या. २.९१ अप्रराणि सर्वकर्माणि व २.३.८९ अन्वारब्धेन सव्येन बृ.या. ७.६८ अपराधं परिज्ञाय नारद १८.९६ अन्वारब्धौ तथा घारौ ब्र. या. ८.२८८ अपराधशतै र्जुष्टं वृ हा २.११९ अन्वारभ्य तु सव्येन वृ.गौ. ८.५७ अपराधसहस्राणि कृतानि कपिल ५५५ अन्वाष्टक्यंमध्य कात्या १७.२४ अपराधानुगुण्येन द्वादशा लोहि ५४३ अन्वाहितं याचितकमाधि नारद ५.४ अपराधो यदि भवेत् शाण्डि ३.१५४ अन्वाहितं याचितकमाधि ब्र.या. १२.४ अपरान्तकमुल्लोप्यं या ३.११३ अन्वितान् ब्राह्मणानेव वृ हा ८.३२९ अपरासु तथानुष्टुप् वृ परा ११.१८८ अन्वेषणमंग्गुल्या मुख भार ८.६ अपराहणस्तथा दर्मा मनु ३.२५५ अन्वेष्याऽन्वेष्य तत __ अ८ अपराहेसमभ्यर्च्य ब्र.या. ४.५८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy