________________
५१०
यदन्नं पिण्डदाने
यदन्नं लेपरूपं तु यदन्नं साधितं साधु यदन्यगोषु वृषभो यदन्यत् कुरुते कर्म यदपित्यमेध्यांशं
यदप्ययोधे लवणोदकत्वं यदप्सु मलनिक्षेपः
यदमेध्यमशुद्ध वा
यदर्वाचीमेनो भ्रूणहत्या यदलीकं कृतं सर्वं यदशक्यं त्यजेदेव यदशनं केस कीटोपहतं
यदस्यान्यद् रश्मिशत
यदस्येत्यनया हुत्वा यदना कुरुते यदाकरोत्तथैवाहं करिष्या यदाक्षराभिधानाना बलयो
यदा च कश्चित् स्वं यदा च क्रयते पापः
यदा चतुर्दशीयामं यदा च ते भवेच्चीर्ण
यदा च न सकुल्या यदा चाग्नौ स्थितं यदा चेद्रोगवमनं तदा यदा जिगीषुर्धृतशस्त्र यदाणुमात्रिको भूत्वा यदातिथिगुरुप्राज्ञान् यदातु द्विगुणीभूतं यदा तु नैव कश्चित् यथा तु यानमतिष्ठे यदा तु वशतां याति यदा तु स्यात्परिक्षीणो यदा तेजः समालम्ब्य यदात्र न स्युर्ज्ञातारः
Jain Education International
ब्र. या. ४.११७
वृ परा ७.२६७ शाण्डि ४.९०
मनु ९.५०
दक्ष २.२०
वधू ८१
वृ परा १२.७७
वृ परा २.२१४ बृ.या. २.१५३
बौधा २.१.८५
भार २१.११३
कपिल ३११
व १.१४.१८
या ३.१६८
आश्व २.६१
बृ.या. ८.३७ लोहि ५३३
भार ७.१२२
नारद १८.४४
वृ.गौ. १.३३
कात्या १६.२
आउ ३.११
नारद २.९७
नारद १८.४३
आंपू १७६
वृ परा १२.८९
मनु १.५६ नारद १८.२९ या २.६५ नारद १३.२२
मनु ७. १८१ वृ परा १२.५५
मनु ७.१९२ नारद १८.२६ नारद १२.११
यदा त्रयेण कुर्वीत यदा त्वामात्य द्विज यदा दृष्टस्तदा सूर्य यदानिरोधसंयोगा
यदा परबलानां तु
यदा प्रहृष्टा मन्येत यदा भवेत्तदा तत्र
यदाभावेन भवति यदा भोजनकाले
यदामन्येत भावेन यदावगच्छेदायत्यामं यदाबहसने पत्नीस्थालीपाका यदा विरोधात्संयोगा यदाश्रयति विद्यादि यदाश्रिताय सायज्ञं दानं
यदा स देवो जागर्त्ति यदा स देवो जागर्ति यदा सम्यग् गुणोपेतं यदा स्वयं न कुर्यात्तु यदाह भगवान् धातुस्तेन यदाहारो भवेत्तेन यदि कर्तव्यधीः स्याच् यदि कर्ता ब्रह्मचारी यदि कालवशात् कर्तुं यदि कुर्वीत मोहेन यदि कुर्वीत मोहेन यदि गण्डूषकाले तु यदि गर्भोविपद्येत यदि गुर्वादिसच्चिन्ता यदि गोधूम शाखायां यदि चेद् ब्राह्मणो दुष्ट यदि चेद्वक्ष्यते सत्यं यदिच्चेद्दोषं संस्पृष्टि यदिच्छेद्धमिसंततिमिति यदि जातस्सुतः सोयं
For Private & Personal Use Only
स्मृति सन्दर्भ
वृ हा ३.१२० वृ परा १२.९२
आंपू ७६९
बृ. या. ८.२६
मनु ७.१७४
मनु ७.१९०
आंपू ८२१
मनु ६.८०
लघुयम ७
मनु ७.१७१
मनु ७.१६९ कपिल १९६
ब्र.या. २.६५
वृ हा ३.९
ब्र. या. ११.८
ब्र.या. २.६७
मनु १.५२
या १.३४८
मनु ८.९ वृ हा ४.२६५
शंख ६.३ आंपू ७९६ लोहि ४११
आश्व १५.५६
आंपू ९९ आंपू २४०
कण्व ९६ पराशर ३.१७ कपिल ५८०
वृ परा ११.९१
लोहि ६९८ आंउ ३.३
भार ७.१२०,
बौधा १.४.२७ कपिल ३९९
www.jainelibrary.org