SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ५०९ यथाशक्ति चान्नेन व १.८.१३ यथेष्टाचरणाद ज्ञातौ औ ६.१९ यथाशास्त्रमधीत्यैव कण्व १७५ यथैतदग्नि होत्रे धर्मो बौधा १.६.३१ यथाशास्त्रमुपादान शाण्डि ३.१६३ यथैतदनुपेतेन सह बौधा १.१.२१ यथाशास्त्र कुत्वैवं मनु ४.९७ यथैतदभिचरणीयेष्विष्टि बौधा १.६.१० यथाशास्त्रं प्रयुक्तः या १.३५६ यथैतदेतत् परमं निश्शेष कपिल ९३५ यथाशास्त्रादिविहितै कण्व ४०४ यथैधस्तेजसा वहनि मनु ११.२४७ यथा शूद्रस्तथा मूर्यो वृ परा ६.२२१ यथैनं नाभिसन्दध्यु मनु ७.१८० यथाश्मनि स्थितं तोयं पराशर ८.१७ यथैव दृष्ट्वा भुजगा वृ.गौ. ९.७७ यथश्मनि स्थितं तोयं बौधा १.१.१५ यथैव शूद्रो ब्राह्मण्यां मनु १०.३० यथाश्वमेधः क्रतुराट् बृ.या. ७.१७७ यथैवात्मा तथा पुत्रः मनु ९.१३० यथाश्वमेध क्रतुराट मनु ११.२६१ यथैवात्मा परस्तद्वद् दक्ष ३.२० यथाश्वमेधः क्रतुराट शंख ९.१३ यथोक्तकार्ये राज्ये च वृ परा १२.१६ यथाऽश्वा रथहीनाः व १.२६.१८ यथोक्त पुष्पालाभे तु वृ हा ५.५६३ यथाश्वा रथहीनास्तु अत्रि २.१४ यथोक्तमार्तः सुस्थो मनु ८.२१७ यथाषण्डोऽफलं दानं पराशर ८.२५ यथोक्तवस्त्वसम्पत्ती कात्या १५.२१ यथा षण्डोऽफलः स्त्रीषु मनु २.१५८ यथोक्त विधिना चैता वृ परा ५.२० यथासनमपराधो व १.१६.४ यथोक्तविधिना देवान् आश्व २३.२९ यथासमाम्नातं च बौधा १.६.९ यथोक्तान्यपि कर्माणि मनु १२.९२ यथासम्भव मुक्तानि वृ परा ८.३ ४० यथोक्तेन नयन्तस्तु मनु ८.२५७ यथा सर्वगतो विष्णु वृ हा ३.७१ यथोक्तेन विधानेन नारद १९.३७ यथा सर्वाणि भूतानि मनु ९.३११ यथोक्तेन विधानेन नारद १९.४६ यथा सर्वासु अवस्थासु वृ.गौ. ३.६७ यथोक्तेनैव कल्पेन बौधा १.५.११२ यथास्थितस्सएवासौ शाण्डि ४.२० यथोत्पन्नेन कर्त्तव्यं अत्रिस ३८ यथा स्वायुधधृक् कात्या २१.१५ यथोदयस्थसूर्यस्तु तमः वृ.गौ. ६.१ २३ यथाहनि तथा प्रातः कात्या १०.१ यथोदितानि दुर्गाणि वृ परा १२.१४ यथाऽहमिन्द्रियैरात्मा शाण्डि ५.१९ यथोदितेन विधिना नित्यं मनु ४.१०० यथा हि क्षुधिता बाला बृह ९.१४८ यथोद्धरति निर्दाता मनु ७.११० यथा हि गौर्वत्सकृतं बृ.या. २.४६ यदक्षरं वेदविदो वदन्ति बृ.या. २.१०४ यथा हि सोमसंयोगा बौधा १.४.२३ यदक्षरेषु दैवत्यं वृ परा ४.१७ यथाहि क्षुधितो बालो ब्र.या, २.१८१ यदक्षरेषु यद्वर्ण यत्र वृ परा ४.७० यथा हि भरतो वर्णो . या ३.१६२ यदगम्याभिगमनाज्जायते शाता ५.२४ यथा टेकेन चक्रेण या १.३५१ यदग्निहोत्रं य पुण्यः बृ.गौ. १७.३० यथेदमुक्तवांछास्त्र पुरा . मनु १.११९ यदधीतेऽन्वहं शक्त्या बृ.या. ७.५९ यथेदं शावमाशौचं मनु ५.६१ यदधीते यद्यजते मनु ८.३०५ यथेरिणे बीजयुप्त्वा . मनु ३.१ ४२ यदनुष्ठानतः सर्वानुष्ठानं आंपू ६१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy