________________
५०८
यथान्नं मधुसंयुक्तं यथान्नं मधुसंयुक्तम्
यथान्नं मधुसंयुक्तं यथान्नं मधुसर्पिभ्यां यथा निर्मन्थनादग्नि
यथा निवेदितं पूर्व यथा पवेषु धान्येषु यथा पर्वतधातूनां
यथा पुत्रस्य तातस्य चोभयो यथाप्रियातिथिं योग्यं
यथा प्लवेनौपलेन
यथाप्सु पतितः सद्य
यथा फलेन युज्येत यथाबलं समभ्यर्च्य यथा बलिष्ठं मांसत्वान् यथा बातबलो वह्नि यथा बिभर्ति गौर्वत्सं यता ब्रह्मवधे पापं यथा भर्ता प्रभु स्त्रीणां यथा भवति तद्रीति यथा भस्म तथा मूर्खो यता मधु च पुष्येभ्यो यथा महाद् द्रदे लोष्टं यथा महाहृदं प्राप्यं यथा मातरमाश्रित्य यथा मृगस्य विद्धस्य यथा यथा च हस्वत्वं यथा यथा नरोधर्मं यथा यथा निषेवन्ते यथायथा मनस्तस्य यथा यथा हि पुरुष यथा यथा हि सद्वृत्त यथा यमः प्रवेष्टयं यथायुक्तो विवाहः यथायुक्तो विवाह
Jain Education International
यथा रथो विनाश्वै यता रथश्वनस्तु यथारुच्चशनं कुर्याद् यथाच क्रियते तस्य यथार्थकथनान्नित्यं यथार्थेन च सृष्टानां
कण्व ७६२
नारद १.५४ यथार्पितान् पशून् गोपः
अत्रिस २.१५
ल हा ७.१०
व १.२६.१९
बृह ११.२४
अत्रिस ३६२
बृ.या. ८.३३
कपिल ४०५
शाण्डि ४.३०
मनु ४.१९४ वृहस्पति १२
मनु ७.१२८ शाण्डि ३.८०
प्रजा १५३
व १.२७.२
वृ. गौ. ६.१२१ बृ. य. ४.८ शंख ५.७ कपिल ४९७
यथाहमेतानभ्यर्च्य
यथार्ह च यथाशक्ति
यथार्ह बिभृयुस्सर्वे
यथाल्पाल्पमदत्याद्य
यथावदेव वाचा ते यथावर्ण यथाकाष्ठं
वृ परा ६.२२० बृ.या. ४.१६
अत्रि ३.३ मनु १९.२६४
व १.८.१६ नारद १.३२ वृ परा ७.९२ मनु ११.२२९ मनु १२.७३ मनु ११.२३० मनु ४.२० मनु १०.१२८ मनु ९.३०७ बौधा १.११.१८
यथाविहंगो पक्षाम्यां यथा वीजानि रोहंति यथा वेगगतो वह्नि यथा वै शङ्कुना यथा व्योम्नि यथा यथाशक्ति जपेद्विद्वान् यथाशक्ति तपः कृत्वा यथाशक्त्याचरेत्सन्ध्यां यथाशक्त्युपवासी स्याद्य
बौधा १.१२.१ यथा शल्यं भिषग्विद्वान्
स्मृति सन्दर्भ
यथावर्णानि वासांसि यथा वह्निश्च गोमांसं यता वा कन्यकादाने गोत्र यथा वायुं समाश्रित्य यथा वा श्रोत्रियजयः भवेत् यथा विकसिते पुष्पे यथाविधानेन पठन् यथाविधि तत कुर्यात् यथाविधेन द्रव्येण यथाविध्यधिगम्यैनां
यथाविध्युक्तमार्गेण कुर्याद् यथाविभवसारेण
For Private & Personal Use Only
बृह ११.२३ ल हा ७.९ कपिल ५७९
वृ परा ४.१३४
कण्व १३४
अ ५४
या २.१६७
मनु ८.३९१ साण्डि ४.९८ शाण्डि ३.७९
मनु ७.१२९
आंपू ८३० वृ परा ११.२१५
वृ परा ११.७८ वृ परा १२.६४ कपिल ५०२
मनु ३.७७ कपिल ८१७ वृ.गौ. ४.२९
या ३.११२
आश्व १.९
नारद २.४५
मनु ९.७०
विश्वा १.५२
आश्व १०.४६
ब्र.या. ५.२५
वृहस्पति ११
अ १३० बृ.या. २.४२ शाण्डि ४.९१ विश्वा १.१७
शाण्डि १.९६
विश्वा १.३१
शाण्डि ४.२२५
नारद १.७८
www.jainelibrary.org