________________
३५२
स्मृति सन्दर्भ तदा तदा भूषणाध्या लोहि ६७३ तदुक्तावधिकारोज . सम्यक् कपिल ८९४ तदा ताभिर्विशेषेण धनै कपिल ५४५ तदुक्तिलंघनकरा .ह्म कण्व ७४० तदा तु तद्धनं सर्व
आंपू ३११ तदुत्तरक्रमाणां चे दनुष्ठानस्य कपिल ९८६ तदा तु पनसः किंचित आंपू ५३२ तदुत्थानं ततः कुर्याति ब्र.या, ४.१३५ उदात्मा तन्मनः शांत ल व्यास २.४४ तदुत्पत्या क्षणान्मोमुच्यते कपिल ६७१ तदादि वर्षसंचारी
वृ हा १.२५ तदुत्सर्गः प्रकर्तव्यो वृ परा ११.२०९ तदा द्विजैस्तु द्रष्टव्य वृ परा ८.२७१ तदुन्मुखास्तत्सहायान् कण्व ७८३ तदा निर्विषयो वायु वृ परा १२.२२३ तवं चेत्समुद्भूतः लोहि १५७ तदानुक्रमशस्त्वेक कण्व ७८० तदूधैग्न्यकर्मसो मा नां भार ११.४० तदा पुनस्तत्संपाद्य
आपू ७२ तदृष्ट्वा पापवर्माणमादित्यं वृ.गौ. १६.२२ तदापोघ्नन्तु दौर्भाग्यं वृ परा ११.२१ तदेतदन्यत्र निर्देशात् बौधा १.६.३० तदाभ्युदयकं सद्यः कर्त्तव्यत्वे कपिल ३०२ तदेतेन वेदितव्यं बौधा २.१.६९ तदावरण रूपेण यजेद् वृ हा ८.२७० तदेनं संशयारूढं
नारद १९.११ तदाविनाख्य पशुना कण्व ४३४ तदेनं संशयारूढं
नारद १९.३१ तदाविशन्ति भूतानि मनु १.१८ तदेव निरयं प्रोक्तं वृ हा ३.१११ तदाशौचनिवृत्तेषु
औ ६.५० तदेव बन्धनं विद्यात् पराशर ९.८ तदा संवत्सरं दृष्ट्वा
आंपू ५२ तदेव बीजं शक्ति वृ हा ३.३६४ तदा सकृत्सन्निपाते
आंपू ६८ तदेवं गतिभिः ब्रह्मध्यानं वृ परा १२.३१० तदा सा शव्यते नारी अत्रिस १९५ तदेवं सप्तपूर्णख्यं
आंपू ६७६ तदाऽसौ तु कुटुम्बानां देवल १४ तदेव जुहुयाद् वह्नौ वृ हा ५.६९ तदासौ वेदवित् प्रोक्तो अत्रिस १४२ तदेव भुक्त्वा सायाने नारा ९.१० तदाऽस्य मध्यगं
बृह ९.११५ तदेव विष्णुः कृष्णेति वृ हा ३.२१२ तदास्यान्मङ्गलस्नानं कण्व ६४४ तदेव सौमिकं तीर्थ _ और २.१८ तदाहि तत्सम्यगेव
कण्व ४१ तदेव हि भया राजन् वृ हा ८.३ ४३ तदाहुतिद्वयं कुर्यान् कण्व ५४७ तदेवाग्नि स्तदायु
व हा ३.६२ तदाहुः ब्रह्मवादिन व १.५.१२ तदेषाऽभिवदित
बौधा १.६.३ तदिति द्वितीयेकवचनं भार १०.५ तदैवं हदि सन्धाय वृ परा १२.६७ तदिष्णोरिति मन्त्रेण बृ.या. ७.३५ तदौपासनहोमः स्यात्
आपू ८२ तदीयं तक्रियाहं च तवै शाण्डि ५.६० तद् आचार्यपदं तत्र जायते आश्व १०.४१ तदीयमार्गभाग्यो वै कण्व ४०८ तद्गगास्नानतुलितं कण्व १६७ तदीयसर्वश्राद्धानि गया लोहि ३०९ तद्गृहन्तु परित्यक्त्वा वृ हा ६.७० तदीनायानां पूजनञ्च वृ हा ८.३०५ तद्गृहक्षेत्रमनसा
__ आंपू ९२ तदीयानामर्चनञ्च वृ हा ५.७९ तद्गृहे मरणानि
कण्व ६०४ तदीयां स्तर्पयेशनि व २.६.५६ तद्गोत्रद्वययुक्त्यर्थ
आं' ३४४ तदीयार्चनपर्यन्तं
व २.७.१९ तद्गोत्रशर्मभिस्तातपितामह कपिल ९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org