SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी तद्ग्रंथर्दव्यंगुलो ज्ञेय भार १८.९८ तद्ध्यानं तत्तु वै योगो बृ.या.९.४ तद्दत्तमुदकं तासा परं कपिल ७२६ तद्ध्यानं तत्तुवै योगो बृह ९.४ तद्दम्पती महापूजा कण्व ३५४ तद् ध्यानम सुसंरोधस्तुर्य वृ परा १२.२५७ तदाने तु यथापित्रो सम्मति कपिल ३७९ तद्धयायेद्यस्तु स वृ परा ३.२५ तद्दायादि प्रकर्तव्यो कण्व ७०२ तद्धियस्तस्थौ केशवन्ते वृ हा ८.२६ तद्दिनं चोपवासश्च दा ४८ तबन्धुभिस्तेन राज्ञा आंपू ३६९ तहिने चोपवासः स्यात् आं पू ९.४९ तबुध्या पंचतांगच्छन् वृ परा १२.३५४ तद्दिनेतिप्रयत्लेन दोमये । कपिल २४५ तबिबम्बमूर्ति मंत्रेण वृ हा ५.१६७ तद्दिने वा परेधुर्वा आंपू ९८४ तद्ब्रह्मण्यविषयमेव व २.१.१८ तद्दीक्षानियमा दिव्या कण्व ३५० तद्ब्रह्ममेधाध्यायी चेदु कपिल ६६६ तदीक्षायामनुष्ठेया कण्व ५५६ तद्ब्रह्मसायुज्यनामा मुक्ति कपिल ९३३ तद् दुर्ब्राह्मण्यमेवस्या कण्व २१२ तद्ब्रह्माण्डकटाहाख्यं दानं कपिल ९१५ तद् दुर्यत्नादिशतक कपिल ७४७ तद्ब्राह्मण्यं तादृगेव कण्व १७८ तद् दूयं (भूयः) चोदितं कण्व ५१७ तद्भस्मना प्रकुर्वीत कण्व ५७६ तद्देवतेयं विधवा तदधीनैव लोहि ५१० तद्भार्याकर्मकर्ता चेत्त आंपू ४३५ तद्देव मातृकं देशं वृ.गौ. १४.४५ तद्भिन्ना ज्ञातिपुत्राश्चेद लोहि ५६१ तद्देपहपतने तस्य वृ हा ३.२७१ तद्भिन्नैर्दुबलैरन्यैः दत्त कपिल ४५८ तद्दोषपरिहाराय गायत्री कण्व ९७ तद्भक्ष मेरुणा तुल्यं अत्रि ५.६ तद्दोषपरिहाराय पूवचित्त कण्व १०० तद्भोक्ता दीयनाशेन प्रापाना कपिल २४३ तदोषपरिहारार्थ कुर्यात् आश्व ३.१६ तद्यायाधंशसाम्यादि कुण्ठिता कपिल ४०१ तदोषशमनायाथ आं पू १४३ तधुवानः प्रमीयन्ते अ ४४ तक्षेषशमनायाथ पुनरग्निं लोहि ३७ तद्योगी वान्यपाणी भार १२.३६ तद्दोषशमनायैव पुण्यं आंपू १९९ तद्योग्यता जायते च तावत् कपिल ४०० तदोषाय भवेदेव तथा कण्व १०८ तद्योग्यं षोडशाख्यानां कपिल ५९१ तद् द्वय ऋतुरित्युक्तं वृ परा १२.३६० तद्रक्षणाय तनयं स्वीयं कपिल ६९६ तद् द्वयं च मुहूतः वृ परा १२.३५९ तदक्षणाय बाहुभ्याम वृ परा ५.१५२ तद् द्वयं तु कलि प्रोक्त वृ परा १२.३१२ तदाक्षसं भवेच्छ्राद्ध __ आंपू ८१५ तद्दनं कुलनाशाय वृहस्पति ५३ तदूपं च प्रवक्ष्यामि वृ परा ८.६४ तद्धनं तु न चेत्सद्य आपू ३१२ तदूपेणावतोण तत्त कण्व ३९७ तद्धरन्त्यसुरास्तस्य व परा २.१५१ तवंशजानां सुस्पृष्टं कण्व ७२४ तद्धर्माः पृथगेवस्यु कण्व ३०३ तद्वश्यानामर्भकाणां आपू १०८७ तद्धस्तेनैव विधिना स्वमंत्रो कपिल ६९० तद्वचः संप्रवक्ष्यामि ल हा १.१४ तद्धार्यममरभूश्शुचये भार १८.७२ तद्वत् परस्त्रिया पुत्रौ पराशर ४.१७ तद्धार्यगुपवीतन्तु अतिलम्बं ब्र.या. ८.७९ तद्वत्फलानां च पुन आंपू ५०८ तद्धि मृत्यजनस्यान्नं व गौ. ८.६५ तद्वत् सम्पूजयेद् वृ हा ८.३१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy