SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ३७९ दद्याद्वा यदिवा स्नेहा बृ.गौ. १६.४२ दन्तजननादित्येके व १.४.१० दद्याद्विप शाता ५.२८ दन्तजातेऽनुजाते च पराशर ३.२१ दद्यान्मातु पिता यस्मा ब्र.या. ७.३१ दन्तजातेऽनुजाते च मनु ५.५८ दधुः पुत्रांश्च पौ;श्च शाता ६.४७ दन्तधावनगण्डूष वृ हा ४.८१ दधुस्ते बीजिनः पिण्डं नारद १४.१९ दन्तधावनतः पश्चात् कण्व १४६ दधतीं श्वेतरूपा तां भार १२.९ दन्तधावनतः पश्चात् कण्व १५० दधिक्कापुण्नयित्यस्य भार १७.१५ दन्तधाव प्रजा ९२ दधिक्षीरघृतादीनां लवणस्य शाण्डि ३.२५ दन्तधावन ताम्बूलं व्या १५५ दधिक्षीराज्यतकाणां औसं २१ दन्तधावन प्रकरण विष्णु ६१ दधि-क्षीराऽऽज्यमांसानि वृ परा ६.२३८ दन्तवद्दन्तलग्नेषु बौधा १.५.२७ दधिचौर्येण पुरुषो शाता ४.९ दन्तवद्दन्तसक्तेषु बौधा १.५.२५ दधिधानीसधर्माः स्त्रिय बौधा २.१.७१ दन्तवद्दन्तसक्तेषु व १.३.४० दधितक्रकणाभिक्षा व्या १५८ दन्तशौचं ततः कृत्वा ___वाधू ५५ दधिनान्नं दर्भेणान्नं आंपू ८१६ दन्तानां धावनं कुर्यात् व २.६.२० दधिपूरितमन्यत्तु तृतीय कपिल ९१० दन्तानां धावनविधि भार ५.१ दधि भक्ष्यं च शुक्तेषु मनु ५.१० दन्तानां शोधनं कुर्यात् व २.६.१८ दधि भैक्ष्यं च शुक्त्रेषु शंख १७.३३ दंतानकाष्ठेन संशोध्य व २.३.१२६ दधि--मधु-घृताक्तानां वृ परा ११.२५२ दन्तान्तुशोधयेत्प्रातः शाण्डि २.१९ दधिवदराक्षतमिश्रं ब्र.या. ६.६ दंति-श्रृंगि-गर-व्याल वृ परा ७.३०३ दधिहस्तेन मथितं दृ हा ५.२७२ दन्तोलूखलिक कालपक्वाशी या ३.४९ दध्ना च सर्पिषा चैव पराशर ६.३ ४ दन्तोलूखलिको वापि वृ परा १२.१०७ दनोदधिक्रापुण्न इति ____ भार ११.८७ दंदशूकः पतङ्गो वा बृह ९.१७२ दध्यक्तं पयभाक्तं वा ब्र.या. २.१ ४० दन्दशूकः पतंगो वा या ३.१९८ दध्यन्नं पापसंचैव या १.२८९ दमने दामने रोधे आंगिरस २७ दध्यन्नं पायसं वाऽऽपि वृ हा ३.३७५ दमने वा निरोधे वा आप १.१८ दध्यन्नं फलसंयुक्तं वृ हा ५.४६३ दम सेवेत सततं । वृ परा ६.२५२ दध्याज्यमाक्षिकैर्युक्तं व २.३.१४ दमूनसौ अपस इति वृ हा ८.४० दध्यात्पवित्रमनयो भार १८.७१ दम्पती चोपवेश्योभौ कण्व ६६२ दध्यांद्दडं नृपस्त भार १५.१३२ दंपती तु व्रजेयातां आश्व १५.३६ दध्यादिना ततो भूयः कपित्र २६४ दम्पती दम्पतीचित्तं आंपू ३८७ दध्यान्नपयसा चैव ब्र.या. १०.१९ दंपती नियमेनव आश्व १५.६३ दध्योदनं हविश्चूर्ण या १.३०५ दम्पती शिशुना सार्द्ध अत्रि ५.४० दंडेन वाधसूत्रेण ग्राम भार २.७१ दप्पत्योरेव नान्यस्य लोहि १८८ दन्तकाष्ठप्रदानेन वृ.गौ. ७.७८ दम्पत्योस्तहिनेवा तत्र कपिल २४६ दन्तकाष्ठेन पूर्वस्यात् ब्र.या. २.११ दम्भमोह विनिर्मुक्तस्तथा ल हा २.७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy