SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५४६ स्मृति सन्दर्भ विधानं ब्रूहि पुरतो कर्मणां लोहि ६३२ विधिवान्नित्यशो विप्र वृ परा ६.७८ विधानं सर्वफलदं वृ हा ३.२०५ विधिहीने तथा पात्रे दक्ष ३.२७ विधानेन ततो यत्ना कण्व ५३९ विधुनोति हि यः केशान् पराशर १२.१४ विधानैरधुनाऽमुष्य वृ हा ३.२३२ विधुष्यतु हृतं चौरैन नारद ७.१८ विधाय प्रत्यहं पार्क विश्वा ८.२३ विधूमे न्यस्त मुसले शंख ७.२ विधाय प्रोषिते वृत्तिं मनु ९.७५ विधूमे सन्नमुसले मनु ६.५६ विधाय वृत्ति भार्यायाः मनु ९.७४ विधूलं मुनिमासीनं वाधू १ विधायाहत्य बहुशः पुनः शाण्डि ३.९५ विधेः प्राथमिकादस्माद् वृ हा ६.२ ४२ विधि ख्यातोन सन्देहो । __ आंपू ६५० विनयावनताऽपि स्त्री कात्या १९.८ विधिं तस्य प्रवक्ष्यामि ल हा ४.२३ विनश्येत्पात्रदौर्बल्य वृहस्पति ५९ विधिनाऽथकृतोदर्भः भार १८.१२५ विनष्टं मुक्र मुवं कात्या २०.१९ विधिनाधायित्वव व २.१.३९ विनागृहीतोयः प्रयुक्त भार १८.१२६ विधिनायश्चात्तश्राद्ध तत्परं कपिल २८० विना जुगुप्सां हीघोरां कपिल ८०० विधिनैव प्रकुर्णीतं आपू ७१६ विनादर्भेण यत्कर्म ल व्यास २.४ विधिनैव प्रतप्तेन वृ हा ५.३८ विना दर्भेश्च मंत्रैश्च व्या ३७६ विधिमोदक सिद्धानि शंख १८.६ विनाऽद्भिरप्सु वाऽप्यातः मनु ११.२०३ विधि पंचविधस्तूक्त नारद १६.७ विना द्विरप्सु वा कुर्यात् औ ९.८६ विधिप्रयत्नरचिता आंपू ९१५ विना न कथयेत्स्वपं शाण्डि ५.५३ विधि प्राणाऽग्निहोत्रस्य वृ परा १.५३ विनानन्यान्जपेन्मात्रा भार ७.१०८ विधिं प्राणाग्निहोत्रस्य वृ परा ६.१२३ विना पाकं तमेकं तु कार्या लोहि ४१७ विधिं विसृज्य यच्छौचं भार ३.२० विनापि साक्षिमि लेख्यं । या २.९१ विधियज्ञाज्जपयज्ञो बृ.या. ७.१३६ विना प्रवेशं यदि ते आंपू ३५३ विधियज्ञाज्जपयज्ञो बृह १०.१४ विनाभ्यनुज्ञातुष्णीकं लोहि ५०९ विधियज्ञाज्जपयज्ञो __ मनु २.८५ विनाभ्यनुज्ञांभर्तुया लोहि ६५२ विधियज्ञाः पाकयज्ञा वृ परा ४.५९ विना मासेन यः श्राद्ध ब्र.या. ४.९२ विधिरेष विवाहस्य आश्व १५.४२ विना मूर्भावसिक्तन्तु शाण्डि ३.३७ विधिद्देष द्विजातीनां वृ हा ५.७२ विनायकः कर्म विघ्नसिद्ध्यर्थ या १.२७१ विधिवत्कीपलादाने बृ.गौ. १७.८ विनायकस्य जननी या १.२९० विधिवत् प्रणव ध्यान वृ परा १२.२५६ विनायकादिशान्तीनां व परा १.५९ विधिवत् प्रतिगृह्णाति मनु ९.७२ विना यज्ञोपवीते तथा शंख १०.१४ विधिवत् सर्वदानानि वृ परा १.५७ विना यज्ञोपवीतेन भार १६.१० विधिवदर्चयेत् सर्वान्यो वृ परा ४.१ ४९ विना यज्ञोपवीतेन वृ परा ८.२९६ विधिवदर्पयेदन्नं देवं व २.६.२७३ विना यज्ञोपवीतेन व्या १९९ विधिवद्वह्नि संस्थाप्य ब्र.या. ८.१० विना रौप्य सुवर्णेन शंख १३.१३ विधिवद्वायु लिंगश्च वृ परा ११.९४ विना रौप्य सुवर्णाभ्यां वृ परा २.१८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy