SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी परान्नविघ्नकरणाद शाता ३.७ (परिपूताः) ततः सद्य परान्निनं पराधीनं आंपू ७५५ परिपूतेषु धान्येषु परान्नेन तु मुक्तेन शंखलि १५ परिपूर्ण यथा चन्द्रं परान्नेन मुखं दग्धं हस्तौ कपिल १७ परिभुक्तं तु यद् वासः परापवादं पारुष्यं विवाद शाण्डि १.१९ परिमार्जनद्रव्याणि परापुत्रत्वदुःखज्ञो भूत्वा लोहि ५९ परिक्तिस्य यच्चान्नं परामप्यापदं प्राप्तो मनु ९.३१३ परिवित्तिः कृच्छं परमात्य प्रधानाना वृ परा १२.३३ परिवित्तितानुजेऽमूढे परार्थे तिलहोतारं परार्थे वाधू १६९ परिवित्तिः परिवेत्ता परावमानिनं सर्वश्रेष्ठं शाण्डि १.११७ परिक्त्तिः परिवेत्ता पराशर व्यास शंख या १.५ परिवित्तः परिवेत्ता पराशरोदितं शास्त्रं वृ परा १२.३७३ परिवित्तिः परिवेत्ता पराशरो व्यास वचो वृ परा १.६३ परिवित्तिः परिवेत्ता पराशौचे नरो भुक्त्वा शंख १५.२४ परिवित्तिः परीवेत्ता परिगृह्यविधानेन होमपूर्वा कपिल ६७३ परिवित्तिपरिवेत्तारा परिग्रहं संप्रदानमन्यथा कपिल ३८६ परिविष्टेषु चान्नेषु परिग्रहे प्रकथितं तत् कण्व ७३५ परिवृत्तिती तामेके विज्ञेयां परिक्षीणे प्रतिकूले नारद १४.२८ परिवेषयेत् समं सर्व परिचारके तु यद्दत्तं वृ परा १०.३२१ परिवेषं च पर्यन्तं परिज्ञानाद्भवेन्मुक्ति बृह ९.३४ परिवेष्टितशिरा भूमि परिणामश्च योगेन वृ परा १२.१४२ परिवेष्य हविः सर्व परितः परिकल्प्याथ नारा ५.४६ परिव्राजकः सर्वभूता परितः पूजनीयाश्च मूर्तयः व २.६.११३ परिशुष्य त्स्खलद् परितः पूजयेदेवानृषीश्च व २.३.१४३ परिशोध्यं च गंधाद्यैः परित व्यपरिस्तीर्य व २.६.१८५ परिषत्कल्पतो कार्या परित्यजदर्शकामौ यौ मनु ४.१७६ परिषद्ब्राह्मणानां च परित्यागो भवेत्तत्र व २.६.५३५ परिषिच्यानलं चैव परित्यज्येतरं धर्म वृ हा ३.२१५ परिषिच्यत्वेनैव परित्रस्तं च नष्टं च दूरतः शाण्डि २.२७ परिषेचनमंत्रण परित्राणाय भक्तानां बृ.गौ. २१.२८ परिस्तरणदीश्च परित्वागिर्वणोगिर इमा विश्वा २.२० परिस्तरणमुद्दिष्टं पात्र परिधाने सितंशस्तं आश्व १.२८ परिस्तरणप्रर्युक्षं सर्व परिधाप्याऽहते वस्त्रे वृ परा १०.१३४ परिस्तीर्य कुशैः पात्रं परिचायाहतं वासः कात्या ८.१ परिस्तीथतन्मध्ये , परिधास्य यशोधास्यै ब्र.या. २.२६ परिस्पैतिमंत्रेणं यश ४३१ आपू २१ मनु ८.३३१ मनु ९.३०९ नारद १०.७ बौधा १.६.३८ वृ.गौ. ११.१९ व १.२०.८ मनु ११.६१ दा १५८ बौधा २.१.४८ बौधा २.१.४९ शंख १७.४५ मनु ३.९७२ पराशर ४.१९ कात्या ६.३ आश्व २३.५८ आंपू ४५६ वृ परा ७.२५१ आश्व २३.६० व १.१२.१० व परा ७.२१७ व १.१०.१ या २.१४ व २.६.२७१ आंउ ६.३ आंउ ५.७ आश्व १.१२४ वर.३.१२३ औ ३.१०१ आश्व २.७३ __ व्या २९१ व २.६.३३२ व २.६.३०३ भार ७.५६ ब्र.या. ८.११८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy