________________
४३२
स्मृति सन्दर्भ परिहाराय यत्नेन
कण्व २१३ पर्युषितं शाकयूषमांसर्पि बौधा १.५.१६१ परिहासो भवेत्किवा नारा ४.५ पर्युषिते त्वहोरात्रं
अत्रिस २०८ परीक्षिताः स्त्रियश्चैनं मनु ७.२१९ पर्युह्य परिषिच्याथ
आश्व २.७४ परीक्ष्य पुरुषं पुंस्त्वे नारद १३.८ पर्दूहनं ततः कुर्याज्जलेन आश्व २.११ परीक्ष्य विविधोपायैः शाण्डि १.११३ पर्वण्ययतिक्रमे वापि व २.४.९९ परीवादात् खंरो भवति मनु २.२०१ पर्वद्वयं समुद्दिष्ट सविशेष शाण्डि ३.१३० परुषं न वदेत्किञ्चि व २.५.६२ पर्वद्वये समायोगे
विश्वा ८.८० परेण तु दशाहस्य न मनु ८.२२३ पर्वभिश्चैवगानेषु कात्या २७.२१ परेण निहितं लब्धवा नारद ८.६ पर्वसु च केशश्मश्रु बौधा १.३.७ परेणाग्नौ हुते स्वार्थ कात्या १८.१९ पर्वसु हिरक्षः पिशाचा बौधा १.११.३९ परेतनेति मंत्रं वै
आश्व २३.८२ पर्वस्वपि निमित्तेषु वृ परा ७.८१ परेषां तु सहायेन तद्वाक्य कपिल ८७० पर्वणि श्रपयेदन्नं
शाण्डि ३.१२१ परेषां दोषवचनं
वृ हा ६.२०१ पर्बकाले क्रतुर्दक्षोश्चमुः ब्र.या. ६.१७ परेषां परिवादेषु
__ आप १.२ पर्षदशावरा प्रोक्ता वृ परा ८.६५ परेऽहनि समुत्थाय
विश्वा ८.२६ पलं सुवर्णाश्चत्वारः मनु ८.१३५ परेऽहनु पोष्य विधिवत् वृ हा ५.४८२ पलं सुवर्णाश्चत्वारः
या १.३६४ परैरन्नम्प्रदातव्यं
व २.६.४६२ पलमेकन्तु वै सर्पिस्तप्त अत्रिस १२४ परैरपि च संत्यागात्
नारा ३.३ पलमेकं घृतं ग्राह्याद्विपलं ब्र.या. ८.२०३ परोक्षमधिश्रितस्यान्न बौधा १५.६९ पलमेकं जलं पीत्वा व परा ९.११ परोक्षोपहतानामभ्युक्षणम् बौधा १.६.२३ पलाण्डु विड्वराहञ्च या १.१७६ परोपतापैशुन्यं
औ ३.१८ पलाण्डं वृक्षनिर्यासं पराशर ११.११ पर्णपिप्यलबिल्वानां
शंख २.१० पलाण्डुलशुनं जगध्वा संवर्त १९१ पर्णेदुम्बरराजीव
देवल ८३ पलानि पंच मूत्रस्य वृ परा ९.२६ पर्णेदुम्बर राजीव या ३.३१६ पलान्येकादश तथा
शाता २.३४ पर्यग्निकरणं त्वेतन् । व १.१२.१४ पलायते य आहूतः प्राप्तश्च नारद १.५२ पर्यवस्यति यत्रतद् वृ परा ३.१७ पलालधान्यशूकादि
बृह ११.२८ पर्युक्ष्याग्नि प्रणीताग्रं ब्र.या, ८.२५८ पलाशखदिराश्वद्धा भार १५.७९ पर्यायात् त्रिस्त्रिः पायोः बौधा १.५.८३ पलांशपत्रं पुष्पञ्च वृ.गौ. ८.७५ पर्यायेण प्रदातव्यं विश्वा ८.८२ पलाश-पद्म-पत्राणि वृ परा ७.११९ पर्यायेण समुच्चार्य विश्वा ५.२८ पलाशपद्यपत्रे तु गृही वृ हा ५.२ ४६ पर्यावृत्या पुनश्चैवं वृ हा ३.३७ पलाश पद्यपत्रेषु
व्यास ३.६२ पर्युक्षणञ्च सर्वत्र
कात्या ९.६ पलाश-शिशिपाकाष्ठ वृ परा ८.३०९ पर्युक्षणेऽप्युदकसंस्थं आश्व २.१३ पलाशाश्वत्थखदिर
भार १८.२० पर्युक्ष्यंच परस्तीय वृ परा १०.१४५ पलाशस्य द्विजश्रेष्ठ शंख १७.५२ पर्युषितं चिरस्य च व परा ८.३२६ पलाशविल्व पत्राणि
अत्रिस ६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org