SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ४३० स्मृति सन्दर्भ परप्रयोजनदशायां प्राप्तायां लोहि ६१८ परसैन्ये बहु गतान् वृ परा १२.३४ परं कूपशताद् वापी नारद २.१९० परस्त्रियं योऽभि वदेत मनु ८.३५६ परं चिन्तयतां तत्र महादेवः लोहि ३६७ परस्त्रिया सहाकालेऽदेशे नारद १३.६२ परं तद्विषये तूष्णीं कलहं कपिल ५१९ परस्परमुखं पश्यन् आश्व १५.२१ परं तु तत्र लोकानां पश्यतां लोहि ४५१ परस्परविरुद्धानां तेषां मनु ७.१५२ परं त्रिरात्राद्दहनं कुर्यु आंपू ९९० परस्मिन्दिवसे कुर्यात् शाण्डि ३.८२ परं त्वत्र प्रवक्ष्यामि कण्व १९४ परस्मिन् बन्धुवर्गेवा । अत्रिस ४१ परंत्वत्रविशेषोऽस्ति यदि कपिल ६९१ परस्मै पुत्रकार्याय धर्म। कपिल ७९८ परं ब्रह्म नयत्येव बृ.या. २.१२६ परस्मै पुत्रदाने तु कण्व ७४५ परं ब्रह्म परं धाम परं . कण्व १९१ परस्य चात्मनां तस्माद्भद वृ हा ३.७४ परं भागवतं धर्म वृ हा ४.२६४ परस्य दण्डं नोद्यच्छेत् मनु ४.१६४ परं सपिण्डीकरणात् कपिल १२९ परस्य पल्या पुरुषः मनु ८.३५४ परमं यत्नमातिष्ठेत् मनु ८.३०२ परस्य भूमिभागे तु औ ५.१६ परमविक्रमं कुर्यान् अ ६८ परस्य योषितं हत्वा या २१२ परमं वैदिकं शास्त्रमेतद् वृ हा ८.३५१ परस्वान्यपि (दि) गृह्णाति कपिल ७५० परमा चोत्तमा चेति सा आंपू ९४२ परहस्तस्तिश्चैव वृ.गौ. १६.३९ परमांशस्य मुनयो विश्वे भार १७.१७ परहिंसारताः क्रूराः परदार वाधू १७१ परमात्मा च लक्ष्मीशो वृ हा ३.११७ पराकं पंचदशभिः देवल ७९ परमात्मा परं ब्रह्म वृ हा १.११ पराकं तत्सरार्धे देवल २७ परमात्मेति गायत्री विश्वा ५.२४ पराक्रमेकं क्षत्रस्य देवल ९ परमाधिगनिः तेषाम् वृ.गौ. ४.३७ पराकेण विशुद्धिः स्याद् अत्रिस १७२ परमापद्गता वापि व २.५.६३ पराङ्मुखस्या भिमुखो मनु २.१९७ परमापद्गतेनापि अ २२ पराङ्मुखीकृते सैन्ये व परा १२.५१ परमापद्यपि सदा मनोवाक्का व २.५.१९ पराङ्मुखे हते सैन्ये वृ परा ८.३२ परमावगतेनापि कर्तव्यं वृ हा ६.१०९ पराजयन्ति कुप्यन्ति कपिल ८०९ परमेश्वरतुष्ट्यर्थकृतं कण्व १३ पराजयेत्तान्धर्मेण न्याये कपिल ८११ परमेश्वरशब्दं ये ___ कण्व १६ पराजयेत् सोप्यरीस्तान् वृ परा १२.२४ परम्पराणां परमं विचिन्त्य वपरा १२.३७० पराजिरे गृहंकृत्वा स्तोमं नारद ७.२२ परयोः सन्निधौ मुक्तौ कण्व ५९३ पराणि तत्कलत्राणि आंपू ४३७ परविन्नावकोणी च ब्र.या. ४.१४ पराणि दैविकान्याहु कण्व ४४० परवेश्मनिवासं वा पुंसां व २.५.१० परा दुर्वर्णनामानि यानि आंपू ४५५ परव्योम्नि स्थितं देवं वृ हा ४.६२ परानथाऽऽचामयतः व १.३.४१ परशय्यासनोधान् या १.१६० परान्नत्यागिनामेव आश्व १.१५१ परशवोपस्पर्शनेऽनभि बौधा १.५.१३७ परान्नं नैव मुंजीयाद् आश्व १.१७४ परश्रियं समुद्वीक्ष्य लोहि ५८ परान्नं परवस्त्रं शंखलि १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy