SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ५७९ षष्ठेन शुद्धयेतैकाह लिखित ९१ संयोज्य चैवं प्रक्षाल्य भार ३.१५ षष्ठेऽन्नप्राशनं कुर्यान् आश्व ८.१ संयोज्य वायुना सोमं या ३.१२२ षष्ठे मास्यान्नमश्नीया व्यास १.१८ संरक्षणार्थ जन्तूनां । मनु ६.६८ षष्ठ्यन्तेनासनं दद्यात् आंपू ७९१ संरक्षिता च भूत्वानां बृह ९.९१ षष्ठ्यंगुलीना द्वे या ३.८६ संरक्ष्यमाणो राज्ञा यं मनु ७.१३६ षष्ठ्यचष्टमीहरिदिनं वाधू १८२ संरम्भशाट्यानि दलेति वृ.गौ. ८.१ २७ षष्ठ्या प्रयुक्तं त्रिशतं वृ परा १०.३३९ संलंघ्यन् मित्रवाक्ययानि लोहि २११ षष्ठ्या स्नानन्तु वृ हा ५.२०६ संलब्ध कथितं श्रीमन् लोहि ३७२ षष्णवत्यात्मके देहे विश्वा ६.५९ संलापस्पर्थनादेव वृ हा ६.३०७ षण्मुखाधोमुखं चैव विश्वा ६.६२ संलापस्पर्शनि श्वास देवल ३३ पाण्मासिकेऽथ संसर्गे औ ८.३१ संवत्सरऋतुर्मासो कण्व २६ पाण्णत्तेमयादत्तमाहा भार ५.२५ सवत्सरतनुह्येषा बृ.या. ४.१८ षोडश निशास्तसामाद्य व २.४.१११ संवत्सरं चरेत कृच्छ्रे वृ परा ८.११३ षोडशर्तुनिशा स्त्रीणां या १.७९ संवत्सरं प्रतीक्षेत मनु ९.७७ षोडशश्राद्धतुलितं आंपू ४८८ संवत्सरं प्रयत्नेन आपू १९७ षोडशाक्षरकं ब्रह्म बृ.या. ४.८ संवत्सरं प्रेतपत्नी बौधा २.२.६६ षोडशान्तं पृथक्कृत्वां आंपू ९९५ संवत्सरं वा षणूमासान्. बृ.या. ४.८२ शोडशाब्दात्परं श्राद्धे प्रजा ८० संवत्सरं शूद्रस्य बौधा २.१.११ षोडशाब्दानि विप्रस्य वृ परा ६.१७६ संवत्सरविमोकाख्यं संतते कपिल १३० षोडशैव तु तस्याध वृ परा ५.६२ · संवत्सरस्यैकमपि चरेत् मनु ५.२१ षोडशैव तु पिण्डांस्ताने व २.६.३६० संवत्सराभिशस्तस्य मनु ८.३७३ षोडशैषेति केचितु औपू ६५८ संवत्सरावमं वा प्रतिकाण्डम् बौधा १.२.३ षोडश्योद्वासनं कुर्याच्छेषं व २.६.१६१ संवत्सरेण पतति देवल ३५ षोडश्योद्वासनं वृ परा ४.१३९ संवत्सरेण पतति बौधा २.१.८८ षोडा ता कथिता आपू ६५९ संवत्सरेण पतति मनु ११.१८१ ष्टोमं इत्येवं क्षेम बौधा २.३.८५ संवत्सरेण पतति व १.१.२२ ष्ठीवनासृक् शकृन् या १.१३७ संवत्सरेण पतति वाधू १८० संवत्सरेणार्धखिलं खिलं नारद १२.२३ संवत्सरे तु गव्येन मनु ३.२७१ संयताक्षश्वरेच्छान्त वृ परा ८.९८ संवत्सरो मासश्चतुविंशत्यहे व १.२२.८ संयतोपस्करा दक्षा या १.८३ संवत्सरोषितः शूद्रः ' देवल २१ संयत् वाक् चतुर्थषष्ठ व १.७.७ संवंशोध्यतंडुलाश्चाभि व २.५.४४ संयम नियमं वाऽपि व परा ८.६७ संवासं च प्रवक्ष्यामि देवल ७८ संयाने दशावाहवाहिनी व १.१९.१२ संवाह्यमानङ्घ्रियुगं विष्णु १.४३ संयोगं पतितैर्गत्वा मनु १२.६० संविभागावशिष्टेन. शाण्डि ४.१२९ संयोजयति यो मोहात् शाण्डि १.६५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy