________________
४४८ पूजाविधानं त्रिविधं पूजितः सकलैः भोगे पूजिताः तत्र धर्मेण पूजितान्नमवाग् जुष्ठं पूजिताश्च भविष्यन्ति पूजितैः कलशैः पुण्यैः पूज्यान पूजयेत् पूज्यमाना वस्त्रीभिः पूज्या नित्यं भगवत् पूतः पंचभि ब्रह्मयज्ञै पूतानि सर्वपण्यानि पूचिमृगमदादीनि पूयं चिकित्सकस्यान्नं पूयेशोणितसंपूर्णे अन्धे पूरकं कुम्भकं चैव पूरकः कुम्भकश्चैव पूरकः कुम्भको रेच्य पूरक कुम्भको रेच्यः पूरके विष्णु सायुज्यं पूरणे कूपवापीनां वृक्ष पूरयित्वावंट पंक पूरयित्वा शुभजलैः पूर्ण कुम्भान् शस्ययुतान् पूर्णचन्द्र प्रकाशेन पूर्णचन्द्रप्रकाशेन पूर्णचन्द्राननं स्निग्धं पूर्णपात्र शर्मपात्र पूर्णपात्रनिधानान्त पूर्णपात्रोदकं गृह्य पूर्णमसीयनेनैव तत् पूर्णमुष्टिस्ततुतन्नाभौ पूर्णसूत्रावृतेनेह , पूर्णाब्दात् प्रवृत्ताद्वा पूर्णेन्दुशंखधवलं पूर्णेऽपि कालानियमे
स्मृति सन्दर्भ वृ हा ८.२५८ पूर्वकालगृहीतं तं कुमारं लोहि २०८ वृ हा ७.३३१ पूर्वं कृत्वा द्विजः शौचं लघुयम ५ वृ.गौ. ५.१२१ पूर्वजन्मकृतं पापं
शाता १.५ वृ परा ६.१३२ पूर्वजान् मनुजान्
प्रजा २६ आंपू १०८९ पूर्वजांश्च पितृस्तl ब्र.या. ७.८८
व २.७.८२ पूर्वजानां शंत सैकं वृ परा ११.१५६ बौधा २.३.६२ पूर्वाजास्तुष्टिनायन्ति
प्रजा १९८ वृ.गौ. ५.९६ पूर्वतो सर्वदेवाश्च
व्या २०० शाण्डि ४.५८ पूर्वद्वारेऽपि संस्थाप्य वृ परा ११.२८१ २.५.२३ पूर्वधर्म विनिक्षिप्य
आंपू २०८ वृपरा ८.३३२ पूर्वपक्षेऽधरीभूते
बृ.य. ५.२६ भार १४.४ पूर्वपवृत्तमुत्सन्नमपृष्ट्वा नारद १२.१७ मनु ४.२२० पूर्वपूर्वतरः श्रेयान् व परा ६.३०२ पराशर ४.२ पूर्वं पूर्वो गरीयान्
व १.१३.२५ ब्र,या, २.४८ पूर्वभागे षड्ऋतून ब्र.या. १०.१३२ बृ.या. ८.९ पूर्वं तु शेषहोमस्य
कण्व ३४५ वृ हा ३.३५ पूर्व निष्पीडन केचित् बृ.या. ७.४५ बृ.या. ८.१० पूर्व न्यासिविधिश्चैव बृ.या. ५.२५ बृ.या. ८.४३ पूर्व स्त्रियः सुरैर्भुक्ता व १.२८.५ लिखित ८१ पूर्वन्त्राक्षरं मन्त्रन्तु
शाण्डि १.८५ कात्या २३.१३ पूर्वमाक्षारयेद् यस्तु नियतं नारद १६.१० व २.७.२९ पूर्वमापोशनं ग्राह्यं
व्या १४५ वृ हा. ७.२ ४४ पूर्वमावायेद्देवान्
व २.६.२९३ वृ.गौ. ६.७५ पूर्वमेव निरीक्षेत
औ ४.२ वृ.गौ. ६.१ ४५ पूर्वमेव यतन् बाढं येन लोहि ३५१ वृ हा ३.२५७ पूर्ववच्च विधानं स्यान् आश्व १५.१३
आंपू ५२४ पूर्ववत् पूजयित्वेशं वृ हा ५.४८३ आश्व १०.४९ पूर्ववत्पूजयेद्देवं ब्राह्मणां व २.६.२५४
व.२.२.२२ पूर्ववत् प्रणवस्यार्थ वृ हा ३.२०६ आश्व २.६९ पूर्ववत्प्राणसंरोधं कृत्वै भार १९.२९ भार २.४४ पूर्ववत्सकलं कृत्वा
भार ५.३९ आश्व ४.१० पूर्ववदुपविश्यां ।
आश्व १०.२८ व १.१५.१६ पूर्ववद् ग्रहदेवानां वृ परा ११.२७२
भार ६.६३ पूर्ववद् द्वादशाब्दानि वृ हा ६.२४७ आप ३.१० पूर्ववद् विकरेद् भूमौ व्या १५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org