________________
४४७
श्लोकानुक्रमणी पुष्करादि तार्थेषु श्राद्धमहत्व विष्णु ८५ पुष्येचाश्विनिरेवत्या ब्र. या. ८.३५५ पुष्कलं हंतकारस्यात् ह व्यास २.६२ पुष्ये तु च्छन्दसां कुर्याद् मनु ४.९६ पुष्कालानि च चत्वारि ब्र.या. ८.२५४ पुष्येन (ण) मूलमुत्थाप्य ब्र.या. ८.२८६ पुष्णाति हि जगत् सर्व बृह ९.९३ पु स्त्री प्रयोगादयशुक्र वृ परा १२.७३ पुष्पा धूप प्रदीपादि वृ परा ११.१ ४६ पूजानाद्वन्दनाद् वाऽपि वृ हा ८.२६२ पुष्पयत्रोदकादीनि प्रातरेव शाण्डि ३.५ पूजनीयायथाहणं
वृ हा २.४५ पुष्पाफलोपगान् व १.१९.८ पूजनीया यथोक्तेन
व २.७.६२ पुष्पं चित्र सुगन्धञ्च या १.२८८ पूजनीया समस्ताश्च वृ हा ७.१६३ पुष्पं दत्वाततो हस्तं भार ११.१०३ - पूजयन्तं सहस्रारं
व २.२.११ पुष्पंधूपं तथा दीपं वृ हा ३.३१ पूजन्ति नमस्यन्ति वृ.गौ. ५.१२० पुष्पं पुष्पं विचिनुयानं पराशर १.६० पूजयन्त्यतिथींश्चैव वृ.गौ. ९.३० पुष्पं पुष्पं विचिनुयान् वृ परा ४.२२० पूजयामास गोविन्दं बृ.गौ. २२.३७ पुष्पं सितं
ब्र.या. १०.१८ पूजयित्वा गुरु पूर्व व २.६.४४ पुष्पमूलफलानि च
व १.२.५० पूजयित्वाऽच्युतं भक्त्या वृ हा ५.२१८ पुष्पमूलफलैर्वापि
मनु ६.२१ पूजयित्वा जगन्नाथं वृ हा ७.३१७ पुष्पवृष्टिं प्रमुञ्चन्ति वृ.गौ. १०.५७ पूजयित्वाऽथ होमन्तु वृ हा ५.४१५ पुष्पागमानाञ्च तथा
औ ९.१५ पूजयित्वा श्रियासार्द्ध व २.४.६० पुष्पांजलि सहस्रं तु वृ हा ५.३९७ पूजयेत्कुसुमैः कुन्दैः व २.६.२४१ पुष्पाणि च ततो दत्वा वृ हा ७.१८१ पूजयेत्पूर्वतया केशवाद्यै व २.६.४१३ पुष्पाणि च तथा दत्वा वृ हा ७.१६७ पूजयेत् श्राद्धकालेषु
व्या २३२ पुष्पाणि च तथा दद्यात् वृ हा ७.६४ पूजयेत् स्तुतिभि मां च वृ.गौ. ४.३५ पुष्पाणि दद्याद् भक्त्या वृ हा ५.१ ४९ पूजयेदच्युतं भक्त्या व २.६.२३९ पुष्पाणि फलमूलाध वृ हा ४.१५७ पूजये दशनं नित्यं
औ१.६० पुष्पावतंसाज्योतिषि भार १३.२१ पूजयेदशनं नित्यं
मनु २.५४ पुष्पे चैवोपलेपादि आश्व १३.२ पूजयेद् गन्ध पुष्पादाद्यै वृ हा ५.३१२ पुष्पेषु हरिते धान्ये मनु ८.३३० पूजयेद्देवदेवेशं मृत्यरोग ब्र.या. २.१३१ पुष्पैः धूपैश्च नैवेद्यै औ ५.९८ पूजयेद्धिरपत्रैश्च
व २.६.२६८ पुष्पैः धूपैश्च नैवैद्यै वृ हा २.१२ पूजयेद् विधिना यस्तु वृ परा १०.३६७ पुष्पैरपि न युध्येत वृ परा १२.४८ पूजयेन्मंप्रसंयुक्तं ब्र.या. १०.१५० पुष्पैरिष्ट्वा चावभृथं वृ हा ७.२१९ पूजापीठं स्नानपीठं
भार ११.११ पुष्पैर्मनोहरैः शुभैर्गन्धै व २.४.७७ पूजाभिकाक्षिणो ये च वृ परा २.२७ पुष्पैवी तुलसीपत्रैः वृ हा ७.२०७ पूजाभोजनकालेषु
कपिल ८२८ पुष्पैः सम्पूयेद् भक्त्या वृ हा ७.१३१ पूजां कुर्याद्विधानेन व २.७.८१ पुष्यस्नानादिकं स्नानं शंख ८.४ पूजां पुष्पांजलिं होमं वृ हा ५.४४३ पुष्यादित्याश्विनी
आश्व ४.३ पूजायां स्नानकाले च शाण्डि २.६२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org