________________
४४६
स्मृति सन्दर्भ पुमान् पुंसोऽधिके शुक्रे मनु ३.४९ पुराणेष्वितिहासेषु वृ हा .२.४१ पुमान् प्रद्युम्नवत् स वृ परा १०.२०६ पुराणैर्धर्मवचनैः सत्य नारद २.१७९ पुमान् विमुच्यते सद्यः विष्णु म १६ पुराणोक्तेष्वेषु सत्सु
आंपू ७ पुमान् संग्रहणे ग्राह्यः या २.२८६ पुरा तु शौनकः श्रीमान् कपिल १ पुरतः पितुरासीनो आश्व १०.२७ पुरा देवो जगत्स्रष्टा
लहा १.९ पुरतःस्थे शरावे च
आश्व ९.५ पुराभवत्तथा चोत्त आर्ष कपिल ५६६ पुरतो जुहुयादग्नौ वृ हा ७.२३१ पुरीषभूमालिरिणे निवासे भार ३.६ पुरतो देवता तत्र व २.३.८० पुरीषे मैथुने होमे
अत्रिस ३२१ पुरतो नात्मनः कर्पू कात्या १७.१ पुरुपाख्यः स विज्ञेयो बृह ९.१३५ पुरतो याचमानं च
व २.५.२९ पुरुपारायस्पोषमीभ ब्र.या. २.२७ पुरतो यावमानं च व २.५.२९ पुरुरवाश्चै व ।
लिखित ५२ पुरतो वासुदेवस्य वृ हा ५.३ ४३ पुरुरवोमाद्रवासौ क्षये ब्र.या. ६.१८ पुरद्वरीन्द्रकील परिघा बौधा २.३.४० पुरुष मण्डलान्तस्थं बृह ९.१०६ पुरन्दरपुरं याति गीयमानो वृ.गौ. ६.८६ पुरुषं च तथा सत्य बृ.या. ३.४ पुरन्दरपुरे तत्र दिव्य वृ.गौ. ७.३४ पुरुषव्रतं च माषं च शंख ११.३ पुरप्रधानसम्भेद नारद १८.२ पुरुषव्रतं न्यासं च
व १.२८.१३ पुरं तत् प्रेतनाथस्य वृ.गौ. ५.८४ पुरुषसूक्तजपो वापि आंसू १५६ पुरंप्रवेश्य देवेशं
व २.७.५५ पुरुषसूक्तं यजुषां ब्र.या. ४.१०३ पुररेणुकुण्ठित शरीर बौधा २.३.६० पुरुषसूक्तेन जुहुया
आपू ९५६ पुरश्चरणमेतद्धि गायतर्या भार ९.८ पुरुषस्य स्त्रियाश्चैव
मनु ९.१ पुरश्चर्या च दीक्षायां विश्वा २.५६ पुरुषान्न परं किंचित् बृह ९.१८६ पुरस्तात् त्रिविकल्पं कात्या १९.१६ पुरुषस्य स्त्रियाश्चैव __ मनु ९.१ पुरस्थात्प्रणवोच्चारः भार ६.२५ पुरुषाणां कुलीनानां मनु ८.३२३ पुराकल्पे समुत्पन्ना
औ ३.५० पुरुषाणां देवतानां कृतं कपिल १८३ पुराकल्पे समुद्दिष्टा बृ.या. १.४२ पुरुषा संति ते लोभाये नारद १.६० पुराकालात् प्रमीतानां व १.२०.४८ पुरुषोत्तमं वामनेत्रे विश्वा २.१७ पुरा किलं पितृतृप्ति आंपू ५०३ पुरुषो यो जगबीज व २.६.१५२ पुरा तु ब्रह्मसदने
कण्व ३६९ पुरुषेण प्रदत्तं वा कन्या । कपिल ७८३ पुराचोला आज्यशेषेण कपिल २८५ पुरुषोऽनृतवादी च
या ३.१३५ पुराणतर्कमीमांसाधर्म बृह १२.३ पुरुहूतः पुरा दैत्यं वृ परा ८.३१९ पुराणधर्मशास्त्राणि बृ.या. ४.७ पुरोक्तान्यन्यथाकृत्वा आंपू ३६५ पुराणन्यायमीमांसा ___ या १.३ पुरोहितंच कुर्वीत
या १.३१३ पुराणधर्मशास्त्र ब्र.या. ७.५९ पुरोहितं च कुर्वीत
मनु ७.५८ पुराणं श्राद्धकाले च विश्वा २.५५ पुरोहिताचार्ययोश्च
आंपू १०४३ पुराणाधकथातर्क धर्म भार ११.४९ पुलहः स्वायम्भुवो वृ हा ७.८२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org