SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी ४४९ पूर्ववद् विधिना मंत्र वृ हा ३.३०० पूर्वोक्तकुसुमालामे भार १४,२१ पूर्वविद्धा न कर्त्तव्या शेषा ब्र.या. ९.३७ पूर्वोक्त गुण संयुक्ता वृ परा १०.३०६ पूर्वविद्धांपदाकृत्वा ब्र.या. ९.४० पूर्वोक्त प्रत्यवायानां वृ परा ८.१०० पूर्वविद्धैव कुर्वीत ब्र.या. ९.४२ पूर्वोक्तफलदं ज्ञेयं कपिल ९२६ पूर्व शौचन्तु निर्वर्त्य ___ आप ९.२ पूर्वोक्त विधिना पीठे वृ हा ३.३६५ पूर्वश्च स्रावितोयश्च आंगिरस ६७ पूर्वोक्तस्य तु मन्त्रस्य बृ.या. ८.१७ पूर्वसंध्यार्चिता पुष्पं भार ११.६९ पूर्वोक्तहोमसंयुक्तमद्य नारा ५.२८ पूर्वऽह्नि पूर्ववत् पूज्यः वृ हा ८.२५६ पूर्वोक्ताचारसम्पन्न शाण्डि १.९९ पूर्वाग्रैः दैविकेपात्रे आश्व २३.२२ पूर्वोक्तानि च पर्णानि व २.६.२९९ पूर्वादि कुम्मेषु ततो शाता २.७ पूर्वोत्तरप्लवे देशे वृ परा ७.१५४ पूर्वादिचतुराशेषा भार २.१७ पूर्वोत्तरविरुद्ध तद्विवदन् लोहि २८३ पूर्वादि दक्षिणा वारुण्य भार २.२ पृच्छन्तं मामतीवात नारा ५.६ पूर्वादिषु महादिक्षु भार ११.२१ पृथक्कर्तुमशक्यं वृपरा ७.७८ पूर्वादिषू चतुर्दिक्षु भार ११.६० पृथक् तानि प्रवक्ष्यामि वृ परा १०.३१६ पूर्वी लाजाहुतिं हुत्वा बौधा १.११.४ पृथक्पाकं न कुर्वीत विश्वा ८.१७ पूर्व संध्यां जपंस्तिष्ठं मनु २.१०१ पृथक्र पाकात्तस्य भुक्ति आंपू ७४ पूर्वसंध्यां जपस्तिष्ठं मनु २.१०२ पृथक्पाको न कर्तव्य । विश्वा ८.८३ पूर्व संध्या तु गायत्री बृ.या. ६.१७ पृथक् पिण्ड मृते बाले वृ परा ८.१७ पूर्वी संध्यां सनक्षत्रां लहा ४.१८ पृथक् पृथक् च नैवेद्यं वृ हा ७.१ ४५ पूर्वाह एव कुर्वीत आंपू ६८७ पृथक् पृथक् दण्डनीया या २.८३ पूर्वाह चतुर्थाह्ण भार ६.९९ पृथक् पृथक् प्रकुरिन् वृ हा ६.३७१ पूर्वाहे कानिकं श्राद्ध प्रजा १७७ पृथक् पृथक् प्रणवं भार १५.८६ पूर्वाहे चैव कर्त्तव्यं औ ५.९४ पृथक् पृथक् सम्यगेव कपिल ८४२ पूर्वाहो ह्यपराह्णस्तु वृ परा २.१३ पृथक् पृथगुदञ्चानि वृ हा ८.९१ पूर्वाह्नब्रह्मणानां तु ये वृ.गौ. ३.१७ पृथक् पृथग्वा मिश्री वा मनु ३.२६ पूर्वान्यभ्युदयं वृ हा ७.१ ४० पृथक् प्राणादिवायुश्च वृ परा १२.१८९ पूर्वाह्न वा पराह्ने वा वृ.गौ. ५.३१ पृथक्संयोजयेदद्धि व २.६.३६९ पूर्वाह्न सूर्योदयात् व २.४.११५ पृथक्सान्तपनद्रव्यैः या ३.३१५ पूर्वेक्तान् शिक्षयेत्सम्यक् लोहि ७१२ पृथक्सांतपनं द्रव्य देवल ८२ पूर्वेधुः क्षणित विप्रं ___व्या ७५ पृथग् गणान् ये विर्भन्धुस्ते नारद ११.६ पूर्वेयुः क्षणितोविप्रो व्या ७४ पृथगग्नौ स्थापितेऽथ आपू ७९ पूर्वेयुः नियमं कुर्य्याद् वृ हा ५.४७६ पृथगात्मा पृथक् स्वान्तं वृ परा १२.१८८ पूर्वोधुः पौरुष सूक्तं व २.७.७१ पृथिवीतेति मंत्रेण पुनः कपिल २३५ पूर्वेधुरपरेधुर्वा मनु ३.१८७ पाकात्परं तद्दिनेऽस्मिन्पुनः कपिल २३६ पूर्वैव योनि पूर्वावृत् कात्या २०.१४ पृथिवी पादतस्तस्य या ३.१२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy