SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३६२ स्मृति सन्दर्भ तस्यक्षयो भवेल्लोक विश्णु म ८८ तस्या सीरविदारेण वृ परा ५.१ ४३ तस्या चान्तर्गतो ह्यात्मा बृ.या. १.१० तस्यास्य नवकस्यापि कण्व ५१६ तस्या जातो जगन्नाथ वृ हा ५.४७२ तस्या स्वरूपं सत्त्वं शाण्डि १.६२ तस्याज्ञालङ्घयित्वैव व २.५.३ तस्याहं न प्रणश्यामि विष्णु म ७६ तस्यादायुधसम्पन्नं मनु ७.७५ तस्याहु सम्प्रणेतारं मनु ७.२६ तस्याऽऽदौ पंच संस्कारान् वृ हा २..१० तस्येत्युक्तवतो लोहं या २.१०७ तस्यानध्यायाः व १.१३.४ तस्येह त्रिविधस्यापि मनु १२.४ तस्यानुव्याख्यास्याम बौधा १.१.२ तस्येह दुर्लभं किञ्चिदिह भार १२.५० तस्यानुहरणं पश्चादथस्यो कण्व ३४८ तस्यैतस्य तु कृत्स्नस्य लोहि २०५ तस्यांते भवते तस्य अ १४८ तस्यैताः कथिता सद्भि आंपू २० तस्यान्नं नैव भोक्तव्यं अत्रिस १४७ तस्यैव किंकरोऽस्मीति वृ हा ३.१०९ तस्यान्नं नैव भोक्तव्यं अत्रिस १४८ तस्यैव चौर संवृत्या औसं ४२ तस्या पतित्वा धीशस्य वृ हा ३.१६३ तस्यैव दीयते दानं अत्रिस ३ ४१ तस्यापि तत्स्पृष्टितश्च व २.६.४८० तस्यैव पुरतः पश्चात् व २.४.१२६ तस्यापि वारको याग ___ आंपू ३० तस्यैव पौर्णमास्याञ्च वृ हा ५.४५२ तस्याः पुत्रशतं नष्ट ब्र.या. ९.३२ तस्यैव भेदः स्तेयं नारद १५.११ तस्याऽपि यन्निदान कपिल ९५ तस्यैवायुष्यमित्युक्तं वृ हा ३.२१० तस्यापि शतशोभाग शंख ७.३२ तस्यैवैवं महाघोरे संकटे कपिल २९५ तस्याप्यन्नं सोदकुम्भ आंपू ८७६ तस्योत्तरत्र कार्येषु लोहि ५ तस्याप्यन्नं सोदकुंभ तस्योल्वा (ल्व) हतिथतो बृह ९.६६ तस्या प्रतिगृहीता च वृ.गौ. १०.६१ तस्योपनयनं भूयश्चो आंपू ६९ तस्याभर्तुरभिचार व १.५.५ तस्योपरि घृतं क्षिप्त्वा विश्वा ८.१६ मिष्टयां वृ हा ७.२२४ तस्योपरि न्यसेद्देवं शाता २.५ तस्यां निवेश्य दोलायां वृ हा ५.५०७ तस्योपरि न्यसेद्देवं शाता ५.३ तस्यां यावन्ति रोमाणि संवर्त ७८ तस्योपरि न्यसे वं शाता ५.१० तस्यां शस्यानि रोहन्ति वृ.गौ. १२.४२ तस्योपरिष्ठत्कलशं भार १५.८१ तस्यां स्नान उपवास वृ हा ५.५१७ तस्वास्य दिव्यरूपस्य आंपू ४९८ तस्यां स्नानोपवासाद्यैः । व २.६.२५८ ताडयन्तमहोरात्र लोहि ६५८ तस्यामुत्पादितः पुत्रो व्यास २.१० ताडयित्वा तणेनापि मनु ४.१६६ तस्यामेव तु यो वृत्तौ नारद २.५६ ताडयित्वा तृणेनापि मनु ११.२०६ तस्यामेव प्रकुर्वीत वृ हा ७.२२३ ताडयित्वा तृणेनापि पराशर ११.५० तस्यार्थे सर्वभूतानां मनु ७.१४ ताडयित्वा तृणेनापि वृ परा ८.२८३ तस्याश्चैव तु ओंकारो वृ परा ३.५ ताडयित्वा स्थापयित्वा लोहि ६९० तस्याश्चैव तु ओंकारो वृ परा ३.५ ताडयेन्मुंच मुंचेति वृ परा ११.१.७५ तस्या समन्वारब्धायां व २.४.४८ तातगोत्र्येव विज्ञेय एवं लोहि ३३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy