________________
२३२
स्मृति सदर्भ अवहार्यो भवेच्चैव मनु ८.१९८ अवृतेनाप्यभक्तेन स्पृष्टा बृ.गौ. २२.२ अवाक्यपौरुषं सूक्तं वृ.हा. ७.६९ अवेक्षणं जागरुकता आंपू १००९ अवाक् शिराः प्रविश्याग्नौ वृ.हा ६.२ ४६ अवेक्षेत गतीर्नृणां
मनु ६.६१ अवाक्शिरास्तमस्यन्धे मनु ८.९४ अवेगमपि यद् भूरि वृ परा ८.३३७ अवाग्जं प्रणवस्याय वृ परा ३.२७ अवेदयानो नष्टस्य
मनु ८.३२ अवाट् मुखो न नग्नो ल.व्यास २.८९ अवेक्ष्योगर्भवासश्च
या ३.६३ अवाच्यो दीक्षितो नाम्ना मनु २.१२८ अवैदिकं क्रिया जुष्टे वृ.हा. ७.१८२ अवाप्स्यसि ततः सिद्धिं बृ.गौ.२२.२३ अवैष्णवत्वं तस्यापि
वृ.हा. ५.२४ अविक्रयं मद्यमासं पराशर १.६४ अवैष्णवत्त्वं विप्राणा व २.१.११ अविक्रेयाणि विक्रीणन् नारद २.६३ अवैष्णवद्रोर्मत्र वृ.हा. २.१३१ अविख्यापित दोषाणां व १.२५.१ अवैष्णावं द्विजं तस्मिन् वृ.हा. ५.४८४ अविज्ञातश्च चाण्डाल पराशर ६.३२ अवैष्णवं द्विजं स्पृष्ट्वा व २.६.४८६ अविज्ञा हतास्याश
या २.२८३ अवैष्णवं विकर्मस्थं वृ.हा. ४.२०३ अविज्ञाता अनर्हाः सामान्याः शाण्डि ४.७१ अवैष्णवस्तु यो विप्रः
व २.१७ अविज्ञायापि यो मोहात् औ ८.४ अवैष्णवस्तु यो विप्र
व २.२८ अवितृप्तः प्रसन्न आत्मा वृ.गौ.४.२ अवैष्णावस्तु योविप्रः वृ.हा. २.३१ अविदित्वा तु य कुर्यात् बृ.या.१.२८ अवैष्णवस्तु योविप्रः वृ.हा. २.३२ अविद्यामने तु गुरौ राज्ञो नारद १३.८८ अवैष्णवस्थापितानां
व २.७.२५ अविद्यमाने पित्रर्थे नारद १४.३४ अवैष्णवस्य शूदस्य वृ.हा. ८.१११ अविद्यानां तु सर्वेषां मनु ९.२०५ अवैष्णवः स्याद्यो
वृ.हा. २७९ अविद्यो वा सविद्यो वृ.हा. ८.२८९ अवैष्णावानामपि च
अवैष्णावानामपि च वृ.हा. ८.१३४ अविद्वान स्नानकाले वृ परा २.९८ अवैष्णवानां संसर्गात् वृ.हा. ६.१५० अविद्वान् प्रतिगृह्णाति वृहस्पति ६० अवैष्णवान् पितृन्पश्चात् व २.६.४१७ अविद्वांजैव विद्वाश्च मनु ९.३१७ अवैष्णवाश्च ये विप्रा वृ.हा. १.२५ अविद्वांसमलं लोके मनु २.२१४ अवैष्णवोक्त तत्सर्व बृ.गौ. २२.१७ अविधिविधिगत्यासु वृ परा ६.८७ अवैष्णवोहियो विप्रो व २.१.१२ अविप्लुतब्रह्मनचयैः बृ.गौ. ४.१७ अवोत्सवं प्रकुर्वीतं व २.६.२५९ अविप्लुतब्रह्मचर्य
या १.५२ अव्यक्तमात्मा क्षत्रेज्ञः या ३.१७८ अविभक्तेषु तैः सर्वैः कण्व ७४९ अव्यक्तं अव्यय शातं वृ परा २.१४४ अविरोधेन भूतानां शाण्डि ४.२३१ अव्यक्तलिंगो व्यक्ताचार व १.१०.१२ अविशेषेण सर्वेषामेष नारद १५.८ अव्यक्तः समधिष्ठाता विष्णुम ५४ अविहितकृत दोषं राजसेवा विश्वा ३.४९ अव्यक्ते वै दिनस्यान्तो बृ.या. ३.२९ अवीचिमंन्धतामित्रं
या ३.२२४ अव्यक्तैरप्यशुद्ध तन्मन् शाण्डि ४.२९ अवीरस्त्री स्वर्णकारस्सी या १.१६३ अव्यंगा कलजाता
वृ परा ६.३६ अबीरेत्युच्यते नाम्ना लोहि ४८९ अव्यंगाक्लिष्टधैते व परा २.१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org