________________
४४३
श्लोकानुक्रमणी पिवन्तीषु पिवेत्तोयं पराशर ८.४१ पीत्वावशिष्टं चषके शाण्डि ४.१४८ पिवेत्तु पञ्चगव्यं यः बृ.गौ. २०.३८ पीत्वा सभक्तिजननं
भार १०.२ पिशाचत्वं स्थिरन्तस्य ब्र.या. ७.९ पीयूषश्वेतलसुन
पराशर ११.१० पिशाचांश्च सुपर्णा ब्र.या, २.९५ पुंश्चीलीवानरखरैः
या ३.२७७ पिशाचोरगगन्धर्व यक्ष विष्णु १.१७ पुंसश्चेद्वनितादाने ऽधिकारो कपिल ६४८ पिशुनः पौतिनासिक्यं मनु ११.५० पुंसां के ते शत्रव
विष्णु ३३ पिष्टं जलेन संयोज्य लोहि ३६८ पुंसा ब्राह्मणादीनां बौधा २.२.५८ पिशुनानृतिनोश्चान्नं मनु ४.२१४ पुंसा शतावरार्ध्य
व १.१९.१४ पिशुनानृतिनोश्चैव या १.१६५ पुंसाश्चात्मनि वेषेण
औ १.४१ पिशुनो नरस्यान्ते जायते । शाता ३.१० पुंसो यदि गृहं गच्छेत पराशर १०.३६ पिष्टमालोड्यते येन
व्या ३०९ पुक्कसीगमनं कृत्वा संवर्त १५० पीठं तन्मध्यमेस्थाप्य भार ११.१५ पुच्छे शिरसि यः शुक्लः वृ परा ६.१९७ पीठस्यांतः पूर्वदले भार ११.४२ पुजितं ह्यशनं नित्वं मनु २.५५ पीठे निवेश्य देवेशं वृ हा ६.३९ पुटीभूतमधोवक्त्रं वृ परा १२.२८८ पीडनानि च सर्वाणि मनु ९.२९९ पुटे पणमय वाऽपि वृ हा ८.९६ पीडयेदि तन्मोहाद्देवाः वृ.गौ. ८.६६ पुण्डरीकाक्षदशकं जप कण्व १०९ पीडयेधदि तान् मोहान्नरकं बृ.गौ. १३.३२ पुण्डरीकास्तु विज्ञेया ब्र.या. २.४२ पीडा करोति चामीषा वृ परा १२.२३ पुण्ड्रकाश्चोड्दविडा मनु १०.४४ पीडितस्यं विशेषेण आंपू २९४ पुण्ड्रसंस्कार इत्येवं
वृ हा २९१ पीतक्षीरा ये हि चास्या वृ.गौ. १०.३५ पुण्य कालनिमित्तं आश्व १.१०९ पीतच्छत्र विशः कृष्ण भार १५.१३३ पुण्यकाले त्वसंभाष्यः आंपू ७६५ पीतपुष्पं तथा पत्री ब्र.या. १०.१४४ पुण्यकृतिं पुण्यशीलं
भार १.२ पीतवास विशालाक्षो वृ हा २.९० पुण्यक्षेत्रेषु नियतं
आंपू २१० पीतवाससमक्षोभ्यं सर्व विष्णु १.४२ पुण्यक्षेत्रे समुद्भूतां शाण्डि २.४१ पीतशेषंजलं पीत्वा वृ परा ८.१८८ पुण्यतीर्थाभिगनात्
औ ८.३२ पीतानि नागपर्णानि वृ हा ५.४३७ पुण्यदान उभाभ्यां
अ ६७ पीताम्बरधरं देवं
वृ हा ४.१० पुण्यमेवादधीताग्नि कात्या ६.१२ पीताम्बरधरं देवं
वृ हा ५.१०८ पुण्यंतीर्थेथवा विप्रो भार ७.११७ पीताम्बरप्रकटिता रत्न ___ भार १२.५ पुण्यं श्राद्धविशेषं वै
आंपू ७०६ पीताम्बरं भूषणायं वृ हा ३.३१० पुण्य लांगुल कल्याण वृ परा ५.८५ पीताम्बरं युवानं च वृ हा ५.९६ पुण्यव्रता पुराणोक्ता वृ हा ८.१६१ पीतावशेष पानीय शंख १७.५६ पुण्यस्त्रीणां तथा ज्ञेयं विश्वा २.२१ पीतोच्छिष्टं पादशौचं
व्या ५५ पुण्यात् षड्भागमादत्त या १.३३५ पीतो ब्रह्मसुराचार्य वृ परा ११.३३८ पुण्याद्भिरभिमंत्र्याथ व २.६.४६५ पीत्वा मंत्रजलं
वृ हा ५.२८५ पुण्याधिकारकल्याण यज्ञ कपिल ५७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org