SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४४४ स्मृति सन्दर्भ पुण्यान्यन्यानि कुवीत मनु ११.३९ पुत्रवान् पित्रमांश्चैव आश्व १.१५८ पुण्याभिषके यत्प्रोक्तं वृ परा ११.२५६ पुत्रश्च दुहितुः पुत्रः वृ परा ७.५६ पुण्या व्याहृतयश्चेति आंपू १० पुत्रसङ्ग्रहणं सद्यः लोहि २०३ पुण्यास्तु गावो वसुधातले वृ परा ५.५२ पुत्रसग्रहणे जाते द्वतीया लोहि ८६ पुण्याहं वाचयित्वाऽथ वृ हा ६.३९५ पुत्रसंपादनं धीमान् आं पू ३२६ पुण्याहं स्वस्थि वृद्धिं आश्व १५.३४ पुत्रस्यग्रहणं दुष्टं शास्त्र लोहि ५६२ पुण्याहवाचनं कुर्यात् पुत्रस्य भ्रातृपुत्रस्य वृ परा १२.१६५ पुण्येऽह्नि गुर्वनुज्ञातः व्यास १.२४ पुव स्वार्जितमेकाशी आश्व १.१२० पुत्रः कनिष्ठो ज्येष्ठायां मनु ९.१२२ पुत्रस्वकीरसमये कण्व ७३९ पुत्र इत्युच्यते ब्र.या. ७.३० पुत्राणां पितृकृत्येषु पृथिवीते कपिल २०७ पुत्रग्रहणकाले तु आंपू ३६१ पुत्रादयः सपत्नीकाः आश्व १.१०० पुत्रग्रहः प्रकथितो आंपू ४०३ पुत्रान्तरस्ये सद्भावे मूक कपिल ३३३ पुत्रग्राहकुसौभाग्यासंपच्छी कपिल ७०० पुत्रान्देहिधनं देहि ब्र.या. १०.२१ पुत्रघ्न प्रभवेत्सद्यः वीर कपिल७८८ पुत्रान् द्वादश यानाह मनु ९.१५८ पुत्रजन्मनि यज्ञे च पराशर १२.२३ पुत्रापराधे न पिता न नारद १६.२९ पुत्रजन्मादिषु श्राद्ध औ ३.११८ पुत्राभावे तु दुहिता नारद १४.४७ पुत्रत्वं समनुप्राप्तः निर्धनस्य कपिल ७०३ पुत्राभावेसम्पति विभाग विष्णु १७ पुत्रत्वहेतुना सोऽयं लोहि २८७ पुत्रा येऽनन्तरस्त्रीजाः मनु १०.१४ पुत्रत्वेन समश्चेति कपिल ७४० पुत्रार्थं नोद्वहेदन्यां शाण्डि ३.१६० पुत्रदत्ताच्छतुगुणा विना लोहि ३१६ पुत्रान् मृत्यान् कलत्र शाण्डि ३.१५८ पुत्रदा पंचमी कर्तुः वृ परा ७.२९५ पुत्रार्थ सापि काले न लोहि ८४ पुत्रदारं यैः च पाशैः वृ.गौ, ५.२० पुत्रार्थी चेत्तु युग्मासु वृ हा ५.३०१ पुत्रदारदयोऽपि गोस्तर्पणाः व १.३.३५ पुत्रिकायां कृतायां तु मनु ९.१३४ पुत्रपौत्रज्ञातिबन्धुसमान् कपिल ४८२ पुत्रिकायाः सुत श्राद्धं वृ परा ७.५४ पुत्रपौत्रमधस्ताच्च वृ परा १०.६२ पुत्रिणः श्रोत्रियस्यात्र कपिल ६६४ पुत्र पौत्र समायुक्तं ब्र.या. ११.६१ पुत्रिणी त समुत्सृज्य नारद २.१७ पुत्र प्रतिग्रहीष्यन् व १.१५.६ पुत्री च भ्रातरश्चैव वृ हा ४.२५८ पुत्र प्रत्युदितं सद्भिः मनु ९.३१ पुत्रीदानं प्रशस्तं कण्व ६९९ पुत्रप्रदानसमये तत्पित्रो आंपू ३६८ पुत्रीविवाहः परमो कण्व ६८३ पुत्रप्रदानसमये प्रोक्तं आंपू ३७० पुर्तीसाक्षाद्ब्रह्म आंपू ३१८ पुत्र य चेहत्तो लोहि ९२ पुढे जाते पितुः स्नानं संवर्त ४३ पुत्रः प्रेष्यस्तथा शिष्य शाण्डि ३.७४ पुत्रेणं च कृतं कार्य नारद २.२६ पुत्रं वा भ्रातरं वापि अत्रिस ३६१ पुत्रेणं जातमात्रेणं आंपू ३२४ पुत्रयोस्तनयाभावे नष्टयोरपि कपिल ७०८ पुत्रेणं प्राप्यते स्वर्गो वृ परा ६.१८९ पित्रयोः स्वस्य वामूढ़ कण्वं ६८१ पुत्रेण लोकांजयति मनु ९.१३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy