________________
३४२
स्मृति सन्दर्भ ततः पुष्पांजलिं दत्वा मार ११.९५ ततश्चपि च्युतःकालादिह वृ.गौ. ६.१४० ततः पुष्पांजलिं दत्वा वृ हा २.१०२ ततश्चापि च्युतः कालादिह वृ.गौ. ७.८५ ततः पुष्पांजलि दद्या भार ११.११७ ततश्चापि च्युतः कालादिह बृ.गौ. १७.३९ ततः पूर्णाहुति हुत्वा कात्या ८.१० ततश्चापि च्युतः कालदिह बृ.गौ. १७.४४ ततः पूर्वाग्रदर्भेषु वृ परा २.१७६ ततश्चापि च्युतः कालादिहं वृ.गौ. १९.१५ ततः पूर्वादि दिक्षादौ भार ११.५१ ततश्चपि च्युतः कालादिहं बृ.गौ. १९.२३ ततः पूर्वोक्तहोंमैश्च प्राच्यो नारा ३.१६ ततश्चापि च्युतः कालादिहं बृ.गौ. १७.१५ ततः प्रक्षालयेत् पादौ ल हा ४.३४ तंतश्चापि च्युतः कालान् बृ.गौ. १७.९ ततः प्रक्षाल्य पादौ द्वौ वृ.गौ. ८.४२ ततश्चालोकयेदकं हंसः वृ.गौ. ८.५२ ततः प्रणम्य गोविन्दं बृ.गौ. २२.४३ ततश्चावसथं प्राप्य ल हा ४.२० ततः प्रदक्षिणं कृत्वा व २.७.१०३ ततश्चैव महानाम्नि आश्व १८.२ ततः प्रदक्षिणं कृत्वा वृ हा २.१७ ततश्चैवापसव्येन मधु आश्व २३.६२ ततः प्रदक्षिणं कृत्वा वृ हा २.११७ ततश्चैवाभ्यसेवेदं
आश्व १.७३ ततः प्रदक्षिणं कृत्वा भार ७.९६ ततः श्राद्धेषु के मंत्रा
प्रजा ९ ततः प्रदक्षिणं भक्तया भार ११.११५ ततः श्राद्धैकसाद् गुण्य आंपू ८९३ ततः प्रधानं होमञ्च व २.३.५६ ततः संस्तीर्य तत् स्थाने
औ ५.४७ ततः प्रभृति देवेशं वृ हा २.१५१ ततः संस्तूय तान् आश्व २३.११ ततः प्रभृति पुत्रादौ ल हा ६.५ ततः संकल्पयेत्प्रातः
भार ६.४२ ततः प्रयाति सविता ल हा ४.१५ ततःस जडतां प्राप्त शाण्डि ४.१७२ ततः प्रविश्य भवन व्यास ३.२७ ततः सद्भक्तितोदद्याद् भार ७.९७ ततः प्रसन्नवदने गायत्र्या भार ११.११८ ततः स धर्मविद्विप्रः ब्र.या .२.२०४ ततः या (प्रा) णस्य संत्तु भार ४.२९ ततः संतर्पयेद्देवानृषीन् बृ.या. ७.६१ ततः प्राणाद्याहुतयो
वृ हा ८.५३ ततः सन्तर्पयैदे॒वान् स व्यास २.३५ ततः शक्ततरा पश्चाद कात्या ८.८ ततः सन्तुष्टमनसा वृ परा १.११ ततः शिर प्रदेशे तु प्राच्या नारा ५.४२ ततः संन्ध्यां प्रकुर्वीतं ___ कण्व १६८ ततः शिष्याहेतार्थाय ल हा ४.२१ ततः संध्यामुपासीत ल व्यास २.८६ ततः शुक्लाम्बरधरः या १.२९२ ततः सन्ध्यामुपासीत ल हा ४.६८ ततः शुद्धिमवाप्नोति पराशर १२.७० ततः सन्निधिमात्रेण पराशर १२,४८ ततः शौचं ततः पानं बौधा १.४.२० ततः सप्रणवां सव्याहृति शंख १२.८ ततश्व मुक्तः पापेन वृ.गौ. ९.१५ ततः समर्चयेत्ताक्ष्य वृ हा ७.१७७ ततश्चाऽऽग्नेय पर्यन्तं आश्व २.५१ ततः समस्तनिर्माल्यं भार ११.८० ततश्चापि च्युतः काला बृ.गौ.१७.५३ ततः संमार्जनं कृत्वा वृ हा ६.९७ ततश्चापि च्युतः कालात् बृ.गौ. १७.२८ ततः सपुष्पहस्तेन दक्षिणे भार ११.१०२ ततश्चापि च्युतः कालात् बृ.गौ. १७.४८ ततः सम्पूजयेद्देवं व २.६.२२० ततश्चापि च्युतः कालादिह वृ.गौ. ६.१३८ ततः संपूजयेद्देवं
वृ हा ५.१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org