SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्लोकानुक्रमणी तच्छब्देन तु यच्छब्दो तच्छयोरनुवाकेन शांत्यर्थ तच्छवं केवलं स्पृष्ट्वा तच्छान्तं निर्मलं शुद्ध तच्छान्तिस्तेन नान्येन तच्छाश्वत ब्रह्मलोका तच्छास्त्रमेव सच्छात्र तच्छुद्ध ज्योतिषां तच्छछुभ्रं ज्योतिषां तच्छ्रुध्यर्थ रसायां तच्छुल्वनेत्रिवलया तच्छूद्राणां विधि प्रोक्तो तत्छेदपापशुद्ध्यर्थ तच्छेषतिलदर्भैस्तु पूर्व तच्छौर्यकृत्यमित्येव निश्चित तच्छ्राद्धदेवतानां वा श्राद्ध तच्छ्राद्ध भवतीत्या तच्छ्रावणं परान्नं तच्छ्रुत्वा ऋषिवाक्यन्तु तजश्च मायावी तज्ज्ञात्वा परमं तत्वं तज्ज्ञानमात्रे विकलो बृह ९.४१ आश्व १.४८ संवर्त १७४ कूप तडागपालिपष्ठे तु तडागभेदकं हन्यादप्सु तडागसेतुं यो भिन्द्यात् तडागस्यापि शुद्ध्यर्थं तडागादि निपानानां तडागान्युदपानानि तण्डुलानामुत्सर्ग वृ परा १२.२५९ आंपू १९० कपिल ९३२ Jain Education International शाण्डि १.५० वृ परा ४.३५ वृ परा ४.१३३ आंपू २२० भार १५.७८ ब्र. या. ८.१५४ तज्जनस्यापराधित्व वृ हा ८.१५६ तज्जपेन्मूलमनुभि प्राणायाम विश्वा ३.४४ कण्व २७३ वृ हा २.४४ भार १६.४७ तज्जातानां परं तत्तु तज्जातिनालं तस्य तज्ज्ञातिप्रार्थनापूर्वं व्यूहयित्वा कपिल ३९१ भार १५.३६ वृ परा ६.९७ कण्व २६० दा १५६ वृ परा १९.२१२ मनु ९.२७९ वृ हा ४,२१० वृ हा ६.३९२ वृ परा ११. २०७ मनु ८. २४८ बौधा १.६.४६ आंपू ७१९ लोहि २५८ लोहि ३४० आंपू ४१ वृ हा ६.२०५ पराशर १.३ तण्डुलं गरलं ज्ञेयं तुल्यं तण्डुलानवहंस्त्रीस्त्रीन् तण्डुलान् प्रकिरेदेखा तण्डुलांभःकरणं तद्वद् तण्डुलान् सफलान् तण्डुला व्रीहयश्चैव तण्डुलाः सहरिद्रास्तु तण्डुलोपरि संस्थाप्य तत आचमनं दद्यादनु तत आचम्य विधिवद् ततः आरम्भ षण्मासं तत उदकं समादाय तत एकं समुद्दिश्य ततः करुणया दृष्टया ततः कर्त्तारो यजमानः ततः कर्त्ताऽर्चयेदेनं ततः च मुक्ताः कालेन त तद्यदेतद्धर्मशास्त्र ततः कलशमादाय ततः कलियुगे प्राप्ते पादे ततः कालावर्तीर्णाश्च ततः कृत्वा इदं कर्म ततः क्रुद्धो जगन्नाथ ततः च अपि च्युतः कालात् ततः च अपि च्युतः ततः ते वासुदेवेन दृष्टाः ततः पंचामृतैः गव्यैः ततः परं च पिण्डेषु ततः परं न कर्मार्हः कृतं ततः पात्र समादाय ततः पितामहाश्चैव तथैव ततः पितृभ्योदातव्य ततः पीठस्य नैऋत्यां ततः पुनश्च संकल्प्य ततः पुराणाह संकल्पं For Private & Personal Use Only ३४१ विश्वा ८.१४ आश्व २.३५ आश्व २.५ शाण्डि ३.९७ आश्व १०.३८ व्या ३१४ वृ हा ८.४९ व २.७.६३ ब्र. या. ४.१०८ शाण्डि २.४६ आश्व १२.१६ ब्र. या. ८.२४७ कपिल १०१ नारा ४.८ बौधा १.७.१६ आश्व १५.१५ वृ हा ८.११ नारा १.६ वृ.गौ. ७.८१ वृ परा ११.३१० वृ हा ८.१८३ वृ.गौ. ६.६१ वृ.गौ. ६.८२ वृ.गौ. ५.५३ व १.२४.७ वृ. गौ. १२.११ वृ हा ८.२८ कण्व ७७२ नारा ३.८ वृ.गौ. १६.१७ बृ.गौ. १०.२० व २.६.१८९ भार ११.३३ कण्व ६६० भार ७.५८ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy