________________
श्लोकानुक्रमणी
३४३ ततः सम्पूजयेद्धरिम् व २.६.२४७ ततः स्विष्टकृतं कृत्वा आश्वा १४.८ ततसर्वप्रयत्नेन प्राणायाम । विश्वा ५.४० ततः स्विष्टकृतं हुत्वा आश्व ११.७ ततः स वासुदेवेति व हा ३.१७३ ततः स्विष्टकृत हुत्वा व २.४.८६ ततः सव्यं करंन्यस्य वृ परा ७.१८३ ततः स्विष्टकृतं हुत्वा व २.६.३८६ ततः साक्षातपुष्पाणि भार ११.७७ ततः स्विष्टकृतं हुत्वां वृ हा ८.७२ ततः सूतकनिवृत्यर्थ
व २.२.५ ततः स्विष्टकृतादीनि व २.६.४११ ततस्तज्वलमादाय पात्रेण भार ११.२२ ततः स्विष्ट कृताहीति व २.३ ७५ ततस्तथा स तेनोक्तो मनु १.६० ततः स्विष्टकृदादि
आश्व ४.१५ ततस्तदूर्ध्वतस्योधैरज भार ११.४१ ततः स्विष्टकृदादि आश्व १५.४७ ततस्तदैव गायत्रिं भार ७.९१ ततः स्विष्टकृदादि
आश्व ३.८ ततस्तद्वारिकूर्चेन समं भार ११.२३ ततः स्वैर विहारी
या १.३२९ ततस्तन्मध्यस्थाने भार ११.३९ ततोऽकमंडले विष्णु
व २.३.५ ततस्तान् परुषोऽम्येत्य __ या ३.१९४ ततोऽग्निस्थाप्पनं
व २.६.४०६ ततस्तीरं समासाद्य ल हा ४.२९ ततोऽग्नौ करणं कुर्याद् विश्वा ८.६० ततस्तीर्थ समासाद्य वृ.गौ. ८.२७ ततोऽअतिथिं भोजयेत व १.११.५ ततस्तुक्रमयोगेनपित्र्य ब्र.या. ४.७४ ततोऽधिको यज्ञदत्त
आंपू ३३२ ततस्तु तर्पयेदभिः वृ.गौ. ८.५३ ततोऽधीमीत एकाग्रं
औ ३.४९ ततस्तु दक्षिणां दद्यात् ब्र.या. ४.१३६ ततोऽनुपहतैः रोतेः ।। भार १८.३३ ततस्तु देवताःस्थाप्य ब्र.या. १०.९९ ततोऽन्तर्मातृकान्यासं विश्वा ६.४३ ततस्तु दद्वहिपेशे रुद्रा भाग ११.५३ ततोऽन्नं बहुसंस्कारं
औ ५.१९ ततस्तु वाससी शुक्ले वृ परा ११.२९ ततोऽन्नसाधनं कृत्वा व्यास २.२८ ततस्तु हव्यमानानि वृ गौ. ८.५९ ततोऽन्यथा राजामंत्रिभि व १ १६.१८ ततःस्तृप्तान् द्विजान् वृ परा ७.२६२ ततोऽन्यदन्नमादाय व्यास ३.३५ ततस्ते ऋषयः सर्वे पराशर १.५ ततोऽन्युमुत्स्टजेद्
औ ५.६८ ततस्ते प्रणिपातेन दृष्ट्वा आंउ २.९ ततोऽपि कृतया मौज्या कपिल ८९७ ततस्तैरभ्यनुज्ञातो
औ ५.४५ ततोऽपिद्विगुणस्तस्मात् लोहि ५०६ ततः स्नात्वा विधानेन वृ हा २.१०७ ततोऽभिवादयेत्वृद्धा ब्र.या.८.५८ ततः स्नानत्रयं कुर्यात् विश्वा १.७८ ततोऽभिवादयेद् वृद्ध
या १.२६ ततः स्यन्दनमानीय वृ हा ६.२५ ततोऽभिवाद्य स्थविरान् व्यास १.२६ ततः स्वगृहामागच्छे द्वाग्यतो व २ ६.१४९ ततोऽभिषिञ्चेन्मन्त्रैस्तु । बृ.या. ७.१८ ततः स्वपेद्यथाकामं आश्व १.१८५ ततोऽभिषेचनं कुर्याद ब्र.या.८.११२ ततः स्वमालयं गच्छेद्भार्य व २. ४.७१ ततोऽभिषेचनं कुर्यान्मन्त्र ब्र.या. ८.११० ततः स्वयं च नित्यं आंपू २०९ ततोऽभिषिञ्चेदाचार्यो शाता ६.२६ ततः स्वयम्भूः भगवान मनु १.६ ततोऽअम्भिस निमग्नः शंख ९.१२ ततः स्वर्गफलान् भुक्त्वा भार १२.५९ ततोऽम्मसि निमग्नस्तु ब्र.या. २.२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org