SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ५८२ संकल्पं तु यदा कुर्यान्न संकल्पं व्यवसायं संकल्पासनदानेषु संकल्पितस्य यज्ञस्य संकल्पे ह्यत्यजन्सर्वा संकल्पेऽध्यवसायश्च संकल्पोऽध्यवसायश्च सङ्कल्पो निखिलं संकल्प्य जलधेनुं संकषणो गदां शंखं संकीर्णतां यदा पश्येद् संकीर्णयोनयो ये तु संक्रमध्वजयष्टीनां संक्रान्तावुपरागे च संक्रान्तिमात्राः कथिता संक्रांतिरर्कवारश्च संक्रातिरहि पक्षस्तत्र संक्रातिवर्जित कालः संक्रान्तिष्वाखिलास्वेवं संक्रान्तौ च व्यतीपाते संक्रान्त्यां पक्षयोरन्ते दा ७८ बृ.या. २.१३६ ब्र. या. ४.६८ कपिल ९७९ कण्व ६६ Jain Education International दक्ष ७.३२ बृ. या. ८.५४ कण्व २४४ वृ परा १०.९४ वृ हा ७.१२१ वृ परा ४.४९ मनु १०.२५ मनु ९.२८५ लिखित १९ आंपू ६५६ वृ परा ६.२९८ वृ परा ७.१०१ वृ परा ७.१०२ आंपू ६४४ प्रजा २५ स चतुष्पाच्चतुः वाधू १६० वृ परा २.६२ भार ९.११ स चार्वाक् तर्पणात् स चेत्तु पति संरुद्ध स चेद्वयाधीयीत काम स चेद्वयाधीयीत सचेलं वाग्यतः स्नात्वा सचैलन्तूभयो स्नानं सचैलं वाग्यतः स्नात्वा सचैलस्नातमाहूय लोहि २४१ स चैव हि महापापी लोहि ५६७ स चोक्तो देवदेवेन सच्छत्रस्त्वातपे कुर्यात् सच्छूद्र तं विजानीय स जप्यः सर्वदा सद्भि सजले चाञ्चलौ तस्य सजातिजानन्तरजा सजातीयेष्वयं प्रोक्तं कपिल ७५३ कपिल ८९३ विश्वा ८.३५ ब्र. या. ९.२३ आंपू २८४ लोहि ५६४ कपिल ७५२ ल हा ६.९ लोहि २०९ आश्व १०.३१ संक्षोभायासृजद् ब्रह्मा संख्यारेकाभिरथवा भूमौ सङ्गच्छते कदाचित्तु संगच्छेत कर्म कर्तुं संगच्छते ज्ञात्यभावेतत् संगच्छते विशेषेण न तु सङ्गमान्ते ब्रह्मयज्ञं कुर्यात् संगमे न हि भोक्तव्यं संगवे तु न तु प्रातः सङ्गृहीतस्स तु शिशु संगृणवीयाच्च तनयं मध्यस्थं संगृह्य कृतसंन्यासो सगृह्यचोभयत्रापि भ्रष्टं संगृह्य पाणी पाणीभ्यां संगृह्या स्थापये संगृह्याहुतिमेकांच संग्रहेण प्रवक्ष्येऽद्य संग्रामे अट्टमार्गे संग्रामे तानि लीयन्ते संग्रामे न निवर्तेत संग्रामे प्रहतानांच संग्रामे वा हतोलक्षः संग्रामे व हतो लक्ष्यभूत संग्रामेष्वनिवर्तीत्वं सङ्ग्राह्येष्वाद्य एकः स च गोकर्णमात्रेण स चंडाल इति ज्ञेयः स च तां प्रतिपद्येत स्मृति सन्दर्भ आंपू १०१४ आश्व २३.४९ नारा ५.१० दा १६३ वृहस्पति ५६ बौधा १.१०.९ पराशर ९.४४ ब्र. या. १२.४० या ३.२४७ मनु ७.८८ लोहि २६५ वृ.गौ. ६.१०७ भार १६.३८ नारद १३.८१ For Private & Personal Use Only नारद १.८ कात्या १३.५ मनु ८.२९५ बौधा २.१.३१ व १.२३.६ आंउ २.७ व २.६.४८४ पराशर ८.९ या २.९९ वृ हा ३.८० ल हा १.११ कण्व ६४९ औसं ५० वृ परा ३.१८ आम्व १०.१५ मनु १०.४१ या २.१३६ स जीव इति विख्यातः बृ परा १२.२३० स जीवति एवैको दक्ष २.३२ स जीवत् पितृको नान्दी स जीवन्नेव शूद्रः स्यान्मृतः आश्व १५.६८ दक्ष २.१९ www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy