________________
३३२
स्मृति सन्दर्भ चिरकालोपभुक्तानां व २.६.५१७ चोराग्निशत्रुसम्बाधे वृ हा ३.२८२ चिरंजीवित्वं ब्रह्मचारी व १ २९.२ चोराणां भक्तदा ये नारद १८.७३ चिरन्नोपविशन्नाति शाण्डि २.१४ चो (चौ) रान्तरादिदुष्टौधान् लोहि ६८९ चिरस्थिमपि त्वाद्य
मनु ५.२५ चोरापहृतविक्रीता ये च नारद ६.३६ चिराभ्यस्तमहापाप नारा ५.७ चोरैहृतं प्रयत्नेन
नारद १८.८१ चीरवासाजपी त्रिदंडी विष्णु म १०० चौर व्याध्रदिकेभ्यश्च व परा ८.१३१ चीर्णव्रतानपि चरन् वृ हा ६.३३५ चौरश्च तस्करश्चैव अत्रिस ३७८ चीर्णवृता गुणैर्युक्ता वृ.गौ १०.७९ चौरं प्रदात्पहतं
या २.२७३ चुम्बने तालुविच्छेदो वृ हा ४.१९७ चौरा श्वपाकचाण्डाला। पराशर ६.१९ चुल्लिस्थानि भवेयुर्हि आंपू ८२० चौरेरूपप्लुते ग्रामे
मनु ४.११८ चूडाकर्म द्विजातीनां मनु २.३५ चैरैहृतं जलेनोढं
मनु ८.१८९ चूड़ामणिवदाकारो
भार ७.३० चौर्यानृतसमुद्भूतं दुष्ट लोहि ३९७ चूणकुङ्कुमतक्कोल महौष कपिल ४३२ चौलकर्मविधानेन
व २.३.१८७ चेतसा भीतियुक्तेन कण्व ४२६ चौलकर्मादितश्चैवं आश्व ९.२२ चेत्तत्तु च प्रवक्ष्यामि कण्व ११५ चौलोक्ताज्याहुतीर्तुत्वा आश्वा १४.३ चेलवच्चर्मणाम् बौधा १.५.४५ चौलोपनयने वापि
व २.२.३१ चेष्टा-चारित्र-चित्राणि वृ परा ६.५७ चौलोपनयनोद्वाहे
आश्व २.१९ चेष्टाभोजनवाग्रोधे या २.२२.३ च्युतं श्रुतं देशं च जातिं मनु ८.२७३ चैताग्नि गृहे येषां ब्र.या. ३.२२ च्युतः स्वधर्मात्कुलिक नारद २.१६६ चैत्यवृक्षाश्चितिस्थश्च पराशर १२.२५ चैत्यगुमश्मशानेषु मनु १०.५० चैत्यवृक्षचितायूप (धूम) वाधू १८७ चैत्यवृक्ष चितिं यूपं
छत्रचामरवादित्रैः पताकै वृ हा ७.२७४ बौधा १.५.६०
व १.२९.१३ चैत्यंश्मशानसीमासु
छत्रदानाद् गृहलाभः या २.२३१
व २.७.८२ चैत्रमासेषु योमत्य एक
छत्र च चामरञ्चैव बृ.गौ. १७.२९ छत्रहंचोपानहाचैव
ल हा ३.७ चैलवच्चर्मणां शुद्धि
__ मनु ५.११९ चैलांगस्थापिते ये च
छत्रं वासोयुगं दद्यात् वृ परा १०.२५६ आश्व १०.४
व २.६.४७९
छत्राकं च कलंजं च चोकारं पश्चिमे वकंत्रं वृ परा ४.९५ चो तेजो द जलं यात्
छत्राकं मूलकं शिग्रु वृ हा ४.१०९ वृ परा ४.७४
छत्राकं लशुनञ्चैव बृ.गौ. १६.४३ ' चोदना प्रतिकालं च नारद २.२१२ चोदनाप्रतिघाते तु
क्षत्राकं विड्वराहं च मनु ५.१९
नारद २.२१४ चोदितं तद्धि चैवं
छन्द ऋष्यादि विज्ञाय ल हा ४.४७
कण्व ३१३ चोदितं श्रुतिवाक्येन
छन्दः शिक्षाश्च कल्पाश्च बृ.गौ.१५.५३
कपिल ६६५ चोदिता यास्तु तासाञ्च कपिल ६३४
छंदः शिरः शब्दशास्त्र भार १३.१८
व २.३.१११ चोदितो गुरुणा नित्यं
छन्दश्च देवी गायत्री मनु २.१९१
छन्दश्च परमा दैवी वृ हा ३.१८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org