________________
O
.
.
.
..
३२२
. स्मृति सन्दर्भ गोरक्षाकृषिवाणिज्य
लहा २.६ गो सहसं शतं वापि वृ परा ११.२२६ गो-रम्भा-शृंगराज वृ परा ७.१२६ गोसहस्राधिकं चैव
अ ११९ गोरसे क्षुविकाराणां तथा नारद १८.२३ गैसूक्तेनाश्वशूक्तेन वृ.गौ. ८.३६ गौरोचनप्रभावीतं नीलो भार ६.६४ गोस्वामिने च गां दत्वा वृहा ६.३२९ गोर्वत्सस्य च लोमानि वृ परा १०.४७ गोहिरण्यदि दानानां वृ परा १०.१४ गो रुत्वं वाप्यमावास्यां दीपं ब्र.या. ९.५३ गौडी पैष्टी च माध्वी गोवधे चैव यत्पांपं
बृ.या ४.२ गौड़ी पैष्ठी तथा साध्वी संवर्त ११५ गोवधोऽयाज्यसंयाज्य मनु ११.६० गौणमातिर मातृत्वं
आंपू १२१ गोवालैः फलमयानां व १ ३.५० गौतमञ्च भरद्वाजं
ब्र.या. २.९७ गोवालैः शणसंमित्रैः कात्या ७.७ गौतमभरद्वाज विश्वामित्र ब्र.या.२.१४३ गो विंशति वृष चैकं वृ. परा. ८.२०८ गौतमोऽय भरद्वाजो ब्र.या.१०.१११ गोविन्दमग्रतोन्यस्य विश्वा २.१३ गौधेरकुंजरोष्ट्र च शंख १७.२१ गोविन्दः शशि वर्णः वृ. हा. २.८२ गौः प्रसूता दशाहात् तु न नारद १२.२७ गो विपत्ति बधाशंकी वृ. परा ८.१५८ गौरगवयसरभाश्च
व १.१ ४.३३ गो विप्र नृप हन्तृणा
दा ८८ गोरवत्सा न दोग्धव्या वृ परा ५.१६ गो-विप्रार्थविपन्नाना वृ परा ८.२० गौर वर्णो भवेद विष्णु वृहा २.८३ गोवृषाणां विपत्तौ च पराशर ९.४७
गौरसर्षपकल्पेन वृ परा १०.२५३ गोशकृत्मत्कुशांश्चैव वृ परा २.१२० गौरस्तु ते भयः षट् ते या १.३६३ गोशकृन्मृण्मयंभिन्नं ब्र.या. २.१५७ गौरीदनं वृषोत्सर्गः ।
आंपू ४८२ गोशतस्य प्रदानेन वृ परा ८.१०१ गौरी पद्या शचीमेघा कात्या १.११ गोशतं विप्रमुख्येभ्यो वृहा ६.३६६ गौरीमिमायेति ऋचा वृहा ८.६१ गो शते गो सहस्रे च अ ११५ गौरेकस्य प्रदातव्या बृ.गौ. १४.३८ गोशत् कृत् पिंडघाते वृ परा ८.१ ४१ गौर्वहि भानवाच्छाया वृ परा ६.३ ४० गोश्रृंङ्गमात्रमुत्सृज्य वाधू १२५ गौर्विशिष्टतमा विप्रः कात्या २७.१४ गो श्रृंगमात्र मुद्धृत्य वृ परा २.२०४ ग्रन्थार्थ यो विजानाति दक्ष ६.४ गोश्रृंङ्गमात्रमुद्धृत्य वाधू ५६ ग्रन्थि पृथक्पृथक
भार ७.४३ गोऽश्वोष्ट्रयानप्रासादा मनु २.२०४ ग्रन्थिर्यस्य पवित्रस्य
व्या २४२ गोश्चरयान् ये हिरण्यं च वृ.गौ. ५.४७ ग्रहणं चन्द्र सूर्याम्यां ब्र.या. ४.३ गोषु ब्राह्मणसंस्थासु मनु ८.३२५ ग्रहणं त्रिषु मध्यस्य लोहि २६३ गोष्ठे वसन् ब्रह्मचारी या ३.२८९ ग्रहणं नैव कुर्वीत कुर्याद् लोहि २४८ गोष्ठे वा पल्वले वापि ब्र.या. ८.३५४ ग्रहणादि शुभाः काला
अ ७७ गोसर्पिदधिपिय्यासमे भार ९.४६ ग्रहणान्तं वा जीवितस्या बौधा १.२.४ गोसहस्रमतिश्लाघ्यं कपिल ९२० ग्रहणादिषु शक्तश्चे आंपू २७८ गोसहस्रस्य चित्रस्य तिल कपिल ४३८ ग्रहणेजुहुयादिदो सहस्रं भार ९.२६ गोसहस्रहतं तेन
७.गौ. ९.४५ ग्रहणे रविसंक्रान्तो । वृहा ५.३८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org