SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २६२ स्मृति सन्दर्भ उदीरतामङ्गगिरस आयं वृ .या. ७.८३ उद्धर्त्य गन्धतोयेन वृ हा ४.८३ उदुत्तमेतिमन्त्रेण उन्मुच्ये ब्र.या. ८.११३ उद्धाय पूर्व संद्यायायाः भार ६.११ उदुत्यमनुवाकास्त्रीन् कण्व ५२१ उद्धारं पैतृकादेके वृ परा ७.२८५ उदुत्यमिति प्रस्कण्व ब्र.या. २.७८ उद्धारं पैतृकादेके वृ परा ७.२८६ उदुत्यं चित्रमितिद्वाभ्या व २.७.९६ उद्धारो दशस्वस्ति मनु ९.११५ उदुत्यं चित्रं देवनाम् बृह १०.५ उद्धताभिरद्भिः कार्य व १.६.१४ उदुत्यं चित्रमित्याभ्यां बृह १०.३ उधृताहं त्वया देवः विष्णु १.४५ उदुत्यं चित्रमित्येत आश्व १.४३ उद्धृतेनाम्भसा शौचं शंख १६.२१ उदुम्बरञ्च कामेन औ ९.३४ उद्धृतेप्यशुचिस्तावाद् अत्रि ५.२१ उदुम्बरशमीबिल्व व २.७.४९ उद्धृत्य निश्चले स्थाने विष्णु १.१३ उदकं निनयेच्छेषं औ ५.४.९ उद्धृत्य परिपूताद्भि वृ परा १२.१६२ उद्गच्छन्ति हि नक्षत्रा लघुयम ६६ उद्धृत्य प्रणवेनैव वृ परा ९.३२ उद्गत्रन्त्रो होमलिंगो विष्णु १.६ उद्धृत्य प्रणवेनैव बृ.गौ. २०.४४ उद्गीतं तु भवेत्साम वृ हा ७.४४ उद्धृत्य प्रोक्ष्य तत्पात्रे आंपू ७९४ उद्गीथाक्षरमेद्ब्रह्म बृ.या. २.११ उद्धृत्य भस्म सम्माय॑ शाण्डि ३.८७ उद्गूर्णे हस्तपादे या २.२१९ उद्धृत्यवामहस्तेन व २.६.२१२ उद्दिश्य देवताः तत्र व २.३.८४ उद्धृत्य वामहस्तेन वृ परा ८.२०१ उद्दिश्य विप्रपंक्तौ तां व्या ३७९ उद्धृत्यैव च तत्तोयं आप २.१० उद्दिश्य विष्णुं जगतां वृ परा १०.३८४ उद्बन्धनमृते चापि शाता ६.३९ उद्दिश्य वैष्णवान् वृ हा ७.१५५ उद्बन्धनादि निहतं औ ९.७४ उद्दिष्टक्रतुकालस्य वृ परा ७.१५५ उद्वबर्हात्मनश्चैव मनः मनु १.१४ उद्दिष्टं न तथा शुद्धये व २.६.४८७ उद्बुध्यस्वेति मंत्रस्य वृ परा ११.३१८ उद्दीप्यस्व जातवेद बौधा १.४.४ उद्बोधयित्वा शयने वृ हा ७.२५२ उद्देशतः किंचिदवादि वृ परा १२.२७६ । उद्भिज्जाः स्थावराः सर्वे मनु १.४६ उद्देशतो मया प्रोक्तः वृ परा २.२२९ उद्यतं याचितं वास्यात् शाण्डि ४.९ उद्देशत्यागकाले च सव्य आपू १०७६ उयतामातां भिक्षा व १.१४.१३ उद्देशत्यागमात्र च प्राचीन आपू ८११ उद्यताः सह धावन्त लघुशंख ३९ उद्देशेन मया प्रोक्तो वृ परा ४.११० उद्यताः सह धावन्ते लिखित ७१ उद्धृते दक्षिणे पाणाव मनु २.६३ उद्यता सह यावंत दा ९२ उद्धृत्य वाऽपि त्रीन् बौधा २.३.९ उद्यतैराहवे शस्त्रैः मनु ५.९८ उद्धरिण्या जलं वृ हा ४.७९ उद्यतो निधने दाने आर्तो पराशर ३.२९ उद्धरेद_णपात्रेतु गृह्णी व २.६.९१ उद्यत् कोटिर विप्रभं व हा ३.३५० उद्धरेददुकं सर्व शोधनं अत्रिस २२९ उद्यद्दिनकरा माया । व २.६. ७६ उद्धरेद्धटशतं पूर्ण पंचगव्येन अत्रिस २२८ उद्वर्तनमपस्नानं मनु ४.१३२ उद्धरेद्दीनमात्मानं समर्थो पराशर ७.४२ उद्वेहत् क्षत्रियां विप्रो व्यास २.११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy