________________
२९०
स्मृति सन्दर्भ कन्याकुम्भलीरेषु कण्व ३०६ कन्यैव कन्यां या
मनु ८.३६९ कन्यागते सवितरि पितरो अत्रिस ३५९ कन्यैवाक्षतयोनिर्या नारद १३.४६ कन्यागते सवितरि
प्रजा १७३ कपालनखकेशैश्च भार ७.११३ कन्या च अक्षतयोनि वृ.गौ. ४.८ कपालं वृक्षमूलानि
मनु ६.४४ कन्या चैव वरश्चोभौ वृ परा ६.७ कपालानि संहत्याप्सु बौधा १.४.१० कन्यादाता ब्रह्मलोकं पुत्रदो कपिल ४१३ कपालिसांजिइत्येते भार ११.५५ कन्यादातृगृहात्तस्य
कण्व ५४२ कपाली खट्वाङ्गी गर्दभ बौधा २.१.३ कन्यादान विधिवत सर्व वृ परा १०.१७२ कपालोच्छिष्टनिर्माल्य । भार १५.७२ कन्यादानं च तत्कार्य बृ.य. ५.१० कपित्थवा कुचीसर्ग भार १४.२३ कन्यादानं च तत्कार्य बृ.य.५.११ कपित्थ-विल्लामल की वृ परा १०.३८० कन्यादानं पिंडदानं
व्या २०३ कपित्थं पैलवं चैव । व २.५.५४ कन्यादानं पितृश्राद्ध आं पू ७४२ कपित्थैः श्रीफलैर्वापि ब्र.या.४.११४ कन्यादानं वृषोत्सर्गो दक्ष ३.१४ कपिलदीनि दानानि वृ.गौ. ५.६७ कन्यादानात्परां ब्रूयुः वृ परा १०.१७३ कपिलश्चासुरिश्चैव वृ.या. ७.६६ कन्यादाने च वृद्धौ आश्व १८.६ कपिलश्चासुरिश्चैव ब्र.या. २.१०० कन्यादाने विवाहे च व्या ८४ कपिलक्षीरपानेन
ब्र.मा.२.१९५ कन्यापुत्रविवाहेषु प्रवेशे कपिल ७६ कपिलक्षीरपानेन ब्राह्मणी पराशर १.६५ कन्याप्रतिगृहं कृत्वा अ ६२ कपिलक्षीरपानेन
वृ परा ४.२२५ कन्याप्रतिगृहस्तेन
अ६३ कपिलापञ्चगव्येन वृ.गौ. १०.२४ कन्याप्रदानसमये तेन लोहि ३२६ कपिलां गर्मिणी गाञ्च वृ हा ६.२ ४१ कन्याप्रवेशे वस्त्राणां वृ परा १०.२७५ कपिलां प्रतिगृहीयारो अ६६ कन्या भजन्तीमुत्कृष्ट मनु ८.३६५ कपिलाया घृतं क्षीरं वृ.गौ. ९.१३ कन्यां कन्यावेदिनश्च या १.२६२ कपिलाया घृतं क्षीरं । वृ.गौ. १०.२१ कन्यां दातुं पिता योग्यः ब्र.या. ८.१५५ कपिलाया घृतं ग्राझा लघु यम ७२ कन्या वरयमाणा नामेवंध ल २.४.१६ कपिलाया घृतं ग्राह्य पराशर ११.२९ कन्यायां दत्तशुल्कायां मनु ९.९७ कपिलाया घृतं तद्वन वृ परा ९.२५ कन्याया दूषणं चैव मनु ११.६२ कपिलाया घृतेनापि वृ.गौ. ९.२९ कन्याया दूषणं चैव वृ हा ६.१९४ कपिन्नयान्तु दत्तायाम् वृ गौ. ६.४९ कन्यायां तु गते मानौ ___ व्या १३१ कपिलायाश्च गोदुःलग्ध्वा देवल ६८ कन्यायां प्राप्तशुल्कायां नारद १३.३० कपिलाशतस्य मत्पुण्यं बृ.गौ. १७४७ कन्यायामसकामायां नारद १३.७५ कपिला सर्वयज्ञेषु दक्षिणार्थ वृ.गौ. ९.६३ कन्याया विक्रयश्चैव वृ हा ६.१९२ कपिला ह्मग्निहोत्रार्थ वृ.गौ. ९.२२ कन्यायाश्च वरस्यापि वृ परा ६.२४ कपिलोपजीवी शूद्रस्तु वृ.गौ. ९.१४ कन्यायै वाससी दद्याद् आश्व १५.३२ कपिलोजीविनः शूदाद्यः वृ.गौ. ९.२० कन्यासंक्षणश्चैव
या ३.२३८ कपोलयोस्ताडायित्वा लोहि ६३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org