________________
श्लोकानुक्रमणी
३२९ चन्द्रे वा यदि वा सूर्ये वृ परा १०.३५० चरेत् सांतपनं विप्रः लघुशंख ४५ चम् पच्छ्ये न इति च वृ हा ८.६५ चरेत् सांतपनं विप्रः लिखित८६ चंपका पुष्पवल्मितं भारं ६.६२ चरेत्सांतपनं विप्रः प्राजापत्यं बृ.य. १.११ चम्पकाशोकपुन्नाग व २.६.५८ चरेत् सान्तपनं विप्रः
आप ४.२ चम्पकैः पाटलोभिश्च आंपू ५४६ चरेत् सान्तपनं विप्रः
आंगिरस ६ चम्पकैः शतपत्रैश्च वृ हा ५.३५० चरेत् सान्तपनं विप्रः पराशर ६.२७ चम्पको दमनः कुन्द प्रजा १०४ चरेदेव न संदेहस्त
आंपू ३०० चरणाय विसृष्टं वृ परा ५.१०५ चरेद्यत्नेन शुद्धयर्थ आं पू १७२ चरमस्त्वपविद्धस्तु कृता लोहि १९९ चरेद्यदि विशेषण
आंपू ७०१ चरमा सा तुला ज्ञेया कपिल ९०१ चरेद्वा वत्सरं कृत्सनं
औ ८.२२ चरमा सा प्रकथिता सप्त कपिल ९०० चरेद् वृथा हि तत्कर्म कण्व ३६८ चरवो ह्युपवासश्च बृ. या. ७.१ ४५ चरेद् व्रतमहत्वापि
या ३.२५१ चरं दारुणभं पौष्णं
आश्व ३.२ चरेद् व्रतं तथा पूर्ण व हा ६.२५६ चराचरगुर्देवः स मे विष्णु म ३२ चरेन् माधुकरी वृत्तिमपि अत्रिस १६१ चराचरस्य जगतो जलेश नारद १९.४४ चरेयुस्त्रीणि कृच्छ्राणि । आप ९.८ चरणामन्नमचरा
__ मनु ५.२९ चरौ समशनीये तु कात्या २६.५ चरितव्यमतो नित्यं मनु ११.५४ चर्चकः श्रावणी पारः ब्र.या. १.१० चरितव्रत आयातो
या ३.२९५ चर्मकारस्य धूर्तस्य शंक १७.३८ चरितं रघुनाथस्य वृ हा ५.४४६ चर्मको रजको वैण्यो अत्रि स २८५ चरितं रघुनाथस्य वृ हा ७.२९१ चर्मचार्मिक भाण्डेषु मनु ८.२८९ चरितार्था श्रुति कार्या कात्या २९.६ चर्मण्य स्थाप्यं
ब्र.या.१०.१२ चरित्रबन्धककृतं ___ या २.६२ चर्मासनं शुष्ककाष्ठं वृ हा ५.२३९ चरित्वाऽप पयोघृत बौधा २.१.४५ चर्मास्थि समवेतामि
व २.५.५१ चरुपक्वं श्रृतं पक्वं वृ परा ८.२२३ चर्वाज्यैरथमन्नीति
वृ हा ६.१० चरुमाज्यं तिलैवापि वृ हा ६.४५ चर्वाहुतिन्नयं दत्वा आश्व १०.५१ चरु समशनीयो यस्तथा कात्या २६.१ चर्वाहुतित्रयं हुत्वा
आश्व ११.४ चरु कृत्वाऽर्धसावित्र्यां कपिल ३२३ चलिते वासने विप्रो व २.६.२१४ चरु सशर्कराज्यन्तु वृ हा ६.१२५ चषके पुटके वाऽपि वृ हा ५.२६७ चरूणां श्रुक्सुवाणाञ्च परासर ७.३ चाक्रिकं ग्रहणं मुख्य आपू २८० चरूणां मुक्नुवाणां च मनु ५.११७ चाटुतस्कर दुर्वृत्त
या १.३३६ चरूस्थाली ततः स्थाप्य ब्र.या. ८.२५२ चाणूरो निहतो रंगे स म विष्णु म ४० चरेच्च विधिना कृच्छं औ ९.६२ चाण्डाल अपि अतिथि प्राप्तो वृ.गौ.६.६२ । चरेत् सान्तपनं काष्ठे पराशर ९.४ चाण्डालकूपपानेन वृ परा ८.२१८ चरेत् सान्तपनं कृच्छं औ ९.१८ चाण्डालकूभाण्डेषु
आप ४.१ चरेत् सान्तपनं कृच्छ्रे व हा ६.२६७ चाण्डालकूपभाण्डेषु
आंगिरस ५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org