SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ नः सर्गे ३३८ जानोरधस्तास्तविले जान्वा च दक्षिणं दर्भः जान्वा वै पाणि संगृह्य जापारूदेतीतिजपेत् जापिना होमिनां चैव जाप्ये तु त्रिपदा ज्ञेया जामयोऽप्सरसां लोके जामयो यानि गेहानि जामाता श्वशुरो बन्धु जाम्बूनदविचित्रेण जायते हि विशेषेण जायानामग्रजस्त्याज्यः जायन्ते जायन्ते बहवः पुत्रा जायायास्ताद्धि जायात्वं जायोक्ता तेन भर्ता वै जारे चौरैत्यभिवदन् जारेण जनयेद् गर्भगते जालसूर्यमरीचिस्थं जालान्तरगते मानौ जिघांसन्तं जिघांसीयान्न जितेन लभते लक्ष्मी जितेन्द्रियः स्यात् सततं जितेन्द्रिया जितात्मानो जितेन्द्रियान् शुभाचारान् जितेन्द्रियैस्तु भाव्यं जितोधर्मश्च पापेन जित्वा स सकलान् जित्वा सम्पूजयेद्देवान् जिह्यं त्यजेयुः निर्लाभ जीनकार्मुकवस्तावीन् जीमूततस्येति सूक्तेन जीर्ण नीलं संधि जीर्णशक्तिमतो नुश्चेत्त जीर्णोधानान्यरण्यानि स्मृति सन्दर्भ भार ४.८ जीर्णोवयुक्तो योदंडो भार १५.१३० व्यास ३.१३ जीर्यन्ति जीर्यतः केशा व १.३०.१० __ व २ ३.६६ जीवतो वाक्यकरणात् वृ परा ६.१९६ व २ .४.७४ जीवतो वाक्यकरणे ब्र.या. ४.१४७ व १ २६.१३ जीक्त्तातोऽपिकर्ता आंपू ७२१ वृ परा ४.९९ जीवदेतेन राजन्यः मनु १०.९५ मनु ४.१८३ जीवनांशैकसंलब्धभूमिका लोहि ५४५ मनु ३.५८ जीवन्तमति दद्याद् कात्या १६.१५ वृ परा ७२० जीवन्ति जीविते यस्य व्यास ४.२१ वृ.गौ. ७.३९ जीवन्ति वृत्या रस दान वृ परा ६.२८१ लोहि ४६९ जीवन्तीनां तु तासां ये मनु ८.२९ लोहि २७२ जीवन्नपि भवेच्छुरो वृ परा ८.९१० वृ.या. ३.२० जीवन्नात्मत्यागी कृच्छ्रे व १.२३.१७ अत्रिस ५५ जीवन् पितामहोयस्य व्या ६२ वृ परा ६.१९० जीवन्मुक्तश्च ब्रह्मैव कण्व २५२ वृ परा ६.१८१ जीवन्वापि मृतोवापि वृ परा ६.५० या २.३०४ जीवपुत्रा तु या नारी कपिल ५९३ पराशर १०.३० जीवमात्रोभवेच्छूदो ब्र.या. २.८८ या १.३.२ जीवसंज्ञोऽन्तरात्माऽन्यः मनु १२.१३ मनु ८.१३२ जीवातुश्च ततःश्राद्ध कपिल ५५ ब्र.या. १२.४६ जीवात्मा कायमध्यस्थ वृ परा १२.३१७ पराशर ३.३९ जीवात्मा योजितः षष्ठ व परा ६.१०८ ___ औ ३.१५ जीविताथमपि द्वेष औ १.३१ विष्णुम ४८ जीवितव्ये च तदिप्राः ब्र.या.११.२ व २.७.११ जीवितात्ययमाए,.i मनु १०.१०४ वृ परा ७.२८ जीवते चैव तृप्ताय औ ९.१३ वृ परा १.३५ जीवे क्षीणेऽथवा पुण्यकामी वृहा ६.२९१ विश्वा १.१६ जीवे पितरि चेच्छाद्धे आंपू १०६ मनु ७.२०१ जीवो यत्र विशुद्येत वृ परा ६.९२ या २.२६८ जीवो वैश्वानरोज्ञेयो ब्र.या. २.१६७ मनु ११.१३९ जुगुप्सितन्तु यच्चान्नं बृ.गौ. १३.७ वृहा ६.३२ जुद्धप्येनो न तं स्पृशेत कात्या १४.१४ __ व्या ३८८ जूहमाच्च दशांशेन शाता २.३३ आंपू २९० जुहुयाच्चरूणा वापि वृहा ३.२७० मनु ९.२६५ जुहुयात् कुसुमैः शुभै वृहा ३,३२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002787
Book TitleSmruti Sandarbha
Original Sutra AuthorN/A
AuthorNagsharan Sinh
PublisherNag Prakashan Delhi
Publication Year1993
Total Pages636
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy