________________
२५६
स्मृति सन्दर्भ इन्द्र सोमं च रुद्र व २.६.३५७ इमं मंत्र समुच्चार्य शाता ५.१४ इन्दाग्निसमवर्ति च भार ११.६२ इमं मंत्र समुच्चार्य शाता ५.२१ इन्दादिभ्यस्तताऽन्येभ्य वृ परा ६.७९ इमं मंत्र समुच्चार्य शाता २.२८ इन्द्रान इति यः पादं बृ.गौ. २०.४५ इमं मे गंगेति ऋचा वृ हा ८.१२ इन्दानिलयमार्काणां
मनु ७.४ इमं मे. त्वन्नः सत्वन्न व परा ११.२२४ इन्द्राय सोमसूक्तेन
आंपू ९६२ इमं मे वरुणत्यूचा . वृ हा ८.१५ इन्द्राय सोमसूक्तेन
आंपू ९६३ इमम्मे वरुणं चैव ब्र.या. १०.१०४ इन्दिय निग्रह वर्णन
विष्णु ७२ इमं मे वरुण तत्त्वा बौधा २.४.१२ इन्द्रियभ्रमहीनानाम शाण्डि ४.२२१ इमं मे वरुणं पूज्य ब्र.या. २.११० इन्द्रियाणां जये योग मनु ७.४४ इमं योविधिमास्थाय इन्द्रियाणां तु सर्वेषां मनु २.९९ इमं लक्ष्मीनृसिंहस्यं व हा ३.३६० इन्द्रियाणां तु सर्वेषां बृ.गौ. ८.५२ इमं लोकं मातृभक्त्या मनु २.२३३ इन्द्रियाणां निरोधेन
मनु ६.६० इमं मेगड्ग इत्युक्त्वा वाधू ८४ इन्द्रियाणां प्रसंगेन मनु २.९३ इमं यज्ञ तमोवोचर्य
कण्व ३७७ इन्द्रियाणां प्रसंगेन मनु १२.५२ इमंविधिदारयितुं यो भार ६.१७३ इन्दियाणां मनोनातो ब्र.या. ३.१७ इमं हि सर्ववर्णीनां
मनु ९.६ इन्द्रियाणां विचरतां __ मनु २.८८ इमान् कृत्वा कलियुगे नारा ७.३२ इन्द्रियाणि गुणान्यातु विष्णु म ६७ इमान्तु वैभवीमिष्टं वृ हा ७.१५० इन्द्रियाणि मनः प्राणो या ३.७३ इमान्नारायणेष्टिञ्च वृ हा ७.६७ इन्द्रियाणि यशः स्वर्गमायुः मनु ११.४० इमान्नित्यमनध्यायान मनु ४.१०१ इन्द्रियाणीन्द्रियार्थाश्च बृ ह ९.१८३ इमां तु वैष्णवी मिष्टि वृ हा ७.१०४ इन्द्रियाणि वशीकृत्य व्यास ४.१३ इमां पाद्मी शुभामिष्टि वृ हा ७.२३३ इन्द्रियार्थेषु सर्वेषु
मनु ४.१६ इमा रहस्यां परमामनुस्मृति विष्णु म ११२ इन्द्रियैरिन्द्रियार्थेश्च बृ.या. २.१०९ इयमाभवनं भार्या व परा ६.१८२ इन्देशानयोर्मध्ये ब्र.या. १०.१०८ इयमित्येव ये दुष्टा तान् लोहि ७१८ इन्दोऽग्नियमानैऋत्यां ब्र.या. १०.१०० इयं भूमिर्हि भूतानां
मनु ९.३७ इन्दो धाताभगः पूषा वृ परा २.१९२ इयं रण्डाप्यरण्डेव ज्ञात्री लोहि ६०२ इन्धानानि च योदद्यादि संवर्त ६० इयं विशुद्धिरुदिता मनु ११.९० इन्धनार्थ दुमच्छेद या ३.२४० इवमेव परं मोक्ष
वृ हा ७.३३६ इन्धनार्थ दुमच्छेद वृ हा ६.२०३ इशानं धान्यमध्ये ब्र.या. १०.१०३ इन्धनार्थमशुष्काणां मनु ११.६५ इष इत्यादिभिमंत्रै आश्व १५.४५ इममेव जपेन् मंत्र वृहा ३.२३७ इषणात्रयकृष्णाहि
वृ हा ४.६ इमं पुण्यं प्रशस्तं च वृ परा ११.२३७ इषेत्वादिषु मंत्रेषु वृ परा ११.१०९ इमं मंत्र सकृज्जप्त्वा विश्वा ६.३१ इष्टकादशकं वाऽपि वृ परा १०.३६३ इमं मंत्र समुच्चार्य शाता ५.७ इष्टकालोष्टपाषाणैर्न विश्वा १.६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org