________________
४८४
भोजयेद् योगिनं पूर्व भोजयेद्वापि जीवन्तं भोजयेद् वैष्णवान् भोजयेद् वैष्णवान् भोजयेद् वैष्णवान् भोजयेद् वैष्णवान् भोजितेन तु विप्रेण भोज्यानेव रसात्स्या मोज्यऽअलंकारवासोभि मोज्याशनास्तु सच्छूदा भो भो ब्रह्मन् वदस्वाद्य भो भो वेन महीपाल मोः शब्दं कोर्तयेदन्ते भ्रंशयित्वा बहिष्कृत्य भ्रमन्ति पितरस्तस्य भ्रमन्ति सर्वभूतानि भ्रष्टाद्वा पतिताद्वापि भ्रष्टानामपि तुच्छानां भ्रष्टाभ्रष्टयवाश्चैव तथैव भ्रष्टम्यां पतितायां वा भ्राजते च यदा भर्गः भ्राजते दीप्यते यस्माज् भ्राजते स्वेन रूपेण भ्रातरः कुर्वतेश्राद्धं भ्रातरश्च पृथक्कुर्युर्ना भ्राता पितृव्यो भ्रातृव्यः भ्रातुः पुत्रो भवेन्न्यूनः भ्रातुर्येष्ठस्य कुर्वीत भ्रातुर्येष्ठस्य भार्या भ्रातुर्योपसंग्राह्या भ्रातुर्मतस्य भार्यायां भ्रातुस्तथापिमूकस्य स्वयं भ्रातृजेषु विवाहो 'भ्रातृजो वाक्यतः भ्रातृणां यस्तु नेहेत
औ ४.९ भ्रातृणामथदम्पत्यो । __ औ ५.८९ भ्रातृणामप्रजः प्रेयात् वृ हा ५.३१८ भ्रातृणामविभक्तानां वृ हा ५.३३८ भ्रातृणामविभक्ताना वृ हा ५.४२५ भ्रातृणामेक जातानामेक वृ हा ५.४७० भ्रातृपत्नीनां युवतीनां वृ परा ७.६५ भ्रातृपुत्र ज्ञातिपुत्रः बन्धुं शाण्डि १.१६ भ्रातृपुत्रशिष्येषु वृ परा ६.४२ भ्रातृपुत्रेषु तिष्ठत्सु वृ परा ८.३२४ भ्रातृभार्योपसंग्राह्या
नारा ८.१ भ्रात्रादीनामपि तथा नारा ७.१६ भ्रात्रे भगिन्यै पुत्राय मनु २.१ २४ भ्रात्रे भगिन्यै पुत्राय लोहि ५४२ भ्रामयित्वा पुनर्वस्त्र
व्या २७१ भ्रामरी गण्डमाली च शाण्डि १.४२ ध्रुवी-मण्डलमध्यमस्थं
कपिल ९८० भ्रवोः ललाट सन्ध्योस्तु __ आंपू १३८ ध्रुवोललाटसन्ध्योस्तु अत्रिस २४० भ्रूणहत्या प्रसिद्धिं लोहि १६० भ्रूणहत्यामवाप्नोति बृह ९५० भ्रूणहत्यासमंचैतदुभयं बृह ९.५३ भ्रूणहत्यासमं पापं बृह ९.५४ भ्रूणहत्या सुरापानं
व्या २८४ भ्रूणहनं वक्ष्यामो ६.या. ५.१६ भ्रूणहनावेक्षितं चैव
प्रजा ६२ भ्रूणहा द्वादश समाः आंपू ४०५ वृ परा ७.४८
मकारं पारागाभं मनु ९.५७
मकारं मूधि विन्यस्य मनु २.१३२
मकारे पीडयमानायां मनु ३.१७३
मकारेवाच्यो जीवोसौ कपिल ३०६
मकारेस्तु भवेज्जीव आंपू ३.५९
मक्षिकामशकेनापि आंपू १२६
मक्षिका विप्रषश्छाया मनु ९.२०७
मघामूलाश्विनी ज्येष्ठा
स्मृति सन्दर्भ
या २.५: नारद १४.२२
मनु ९.२१ नारद १४.३५
मनु ९.१८२ बौधा १.२.३२
कपिल ७०२ बौधा १.२.४३
आंपू ३६०
औ ३.३२ लोहि ४५०
व्या २८५ कपिल १४६ भार ७.१०० मनु ३.१६१ ब्र.या. २.३० वृ परा ४.३ ४ व परा ४.१३२ __ वाधू १६६
व्यास २.४६ वृ.गौ. १२.१३
वृ.गौ. ९.५६ बृ.गौ. १६.३४ व १.२०.२६ मनु ४.२०८ बौधा २.१.२
वृ परा ४.८९
बृ.या. ५.३ बृ.या. २.३४ वृ हा ३.८२ वृ हा ३.५९ शंख १७.४७
मनु ५.१३३ ब्र.या. ८.२९९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org